________________
तिलकमञ्जरी
२३९ लिङ्गवृत्तिरपि परार्थे प्रवर्तमानः पुंस्त्वमर्जयति । एवं च सामान्येन सर्वेष्वनियतस्वभावेषु जन्तुषु कुतूहलमपि न संभाव्यते, दूरे तावदाश्चर्यम् । यदि तु जिज्ञासता पुरुषविद्वेषादिषु विशेषकारणान्यमुष्याः कृतो देवानांप्रियेण प्रश्न एप, ततो युक्तम् । आकर्णय । तान्यपि निरूपयामि ।।' [ अथ गन्धर्वकवृत्तान्तान्तर्गतो महर्षिकथितस्तिलकमञ्जरीमलयसुन्दर्योः पूर्वजन्मवृत्तान्तः । ] 5
४१९) 'अस्ति निजविलासहसिताखिलत्रिदशलीलो लीलावतंसविमानवासी वासवसमानधर्मा सौधर्मकल्पे कल्पान्ततपनस्पर्धितेजाः समस्तशतमन्युसुरसैन्यप्रभवलनप्रभो नाम परमसम्यग्दृष्टिरमरः । स च चमरादिचण्डासुरसमरविजयावर्जितयशाः शरत्समय इव परिवृतो वराप्सरोभिरन्तमनयतानन्तानि कालेन वर्षाणां कोटिलक्षाणि । क्षीणदिव्यायुश्च निश्चित्य लिङ्गैश्चयवनमात्मनो, विचिन्त्य दुर्लभमलब्धविरतेरमरलोकस्य 10 प्रकारान्तरेण जन्मान्तरे बोधिलाभम् , अवधार्य पर्यन्तविरसं विमानवासम् , उत्सृज्य दुस्त्यजमपि प्राज्यतया विवेकस्य सुरविलासिनीसंवाससुखम् , अनाख्याय खेददायिनी त्रिदशलोकस्य निजदशाम् , अभीष्टकतिपयनाकिजुष्टस्त्रिविष्टपान्निर्जगाम' ।।
४२०) 'गते च तस्मिन्नदृष्टविप्रिया प्रिया प्रियङ्गुसुन्दरी नाम देवी दवाग्निकवलितेव बालवनलता विवर्णविच्छायदेहा विहाय विषमिव नाकिविषयविषयोपभोगम् , 15 उद्गाढशोकेन परिगता सुरपरिग्रहेण, वेदितुमुदन्तमभिमतस्प, निर्विलम्बा जम्बूद्वीपमागच्छत् । आगत्य च सहैव सुरलोकादुपागतया पूर्वमेव द्वीपान्तरविहारनिर्गतेन प्रेयसा विप्रयुक्तया भर्तृसुहदः सुमालिनाम्रो हदयभूतया प्रियवहाभिधानया प्रधानदेव्या समन्विता पूर्वतो मेरुपर्वतस्य पुष्करावतीनाम्रि विजये जितकषाचं सदेवासुरायाः परिषद मनीषितार्थमावेदयन्तं जयन्तस्वामिसंज्ञ सर्वज्ञमप्राक्षीत्---'भगवन् , अहमियं च मे सहचरी चिरवियो- 20 गातेभर्तुरन्तिकमपास्तलोकस्थिती स्वयमभिप्रस्थिते । कथय, नाथ ! क्व तत्संगमो नौ भविष्यति १ मनुष्यलोकलब्धावतारयोश्च केन प्रकारेण पुनरपि धर्मसंप्राप्तिः' ? इति पृष्टः प्रणष्टकर्मा स विससर्ज वाणिम्' ।
४२१) 'कल्याणभागिनि ! अस्यैव जम्बूद्वीपस्य द्वीपभूतो भारते वर्षे दूर. दर्शितोच्छायेण शिखरवर्मणा निरुद्धभानुरथगतिः सानुमानेकशृङ्गो रत्नकूटश्च प्रकटना- 25 मास्ति । तत्र परिपाटया भविष्यति भवत्योरभीष्टसङ्गः । विशिष्टधर्मयोगस्तु युगपद् - द्वयोरपि दिव्याभरणलाभेन ।' तदुपकर्ण्य तत्क्षणमेव सा प्रियगुसुन्दरी वव्राज विजयार्ध नगवर दक्षिणेन क्षोणिधरमुद्धरमयूरकेकमेकशृङ्गम् । अकारयदिव्यशक्त्या शिखरभूमावस्यतत्कालमेव नानाविधलतावृक्षगुल्ममतनुकल्पतरुषण्डपरिगतेन मण्डिताभ्यन्तरमनुत्तरश्रिया जिनायतनमण्डलेनाश्रयनिमित्तमात्मनो मनोरमाभिधानमतिमहान्तमारामम् । तत्र चाश्रम- 30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org