________________
२३८
कविधनपालकृतः ४१६) 'प्रभाते च परिजनादुपलभ्य वार्तामुपागतमशेषतः कृतप्रतिबन्धमवधूय गुरुजन बन्धुसार्थ च, तीर्थयात्रापदेशेन प्रस्थिता गृहात् , प्रथममेव वैताढ्यपर्वतादनतिविप्रकृष्टमुन्मृष्टघनघातिकर्मणानेकमुनिसहस्रपरिवृते निर्वाणसमये कृततनुत्यागेन भगवता नाभि
तनयेन जनितमहिमानमष्टापदाभिधानमचलराजमव्रजत् । तस्य चोन्निद्रमन्दारहरिचन्दन5 प्रमुखसुरशाखिनि शिखराग्रभागे गगनशृङ्गोल्लेखिशिखराणि भुजबलप्रसाधितखिलीभूतन निखिलभारतेन प्रथमचक्रवर्तिना भरतेन कारितानि यथास्त्रमारोपितप्रमाणवर्णोत्कर्षाभिभविष्यतां जिनवृषाणामप्रतिमरूपाभिर्मणिप्रतिमाभिरध्यासितोदराणि वन्दमाना विविधरत्नपाषाणविरचितानि चैत्यायतनानि, स्थानस्थानेषु नमस्यन्ती समाधिस्थितमुपागत द्वीपान्त
रेभ्यो यहच्छाचारिण चारणश्रमणगणम् , इतस्ततः प्रस्तुतविहारा, विपुलशुचिशिलातलो10 पविष्टमवनिधरकटकबन्धावन्यतमसिद्धायतनमण्डपे नचिरसंजातकालत्रितयगोचरज्ञानलाभ
मन्तिकासीनसविनयसिद्धविद्याधरमादरोत्सृष्टकुसुमवृष्टिभित्रिविष्टपसंसद्भिरारब्धसद्भूतगुणगणस्तोत्रमपगतविषादहर्षमेक महर्षिमद्राक्षीत् । उत्पन्ननिर्वेदा च तद्दर्शनेन प्रणम्य तमसौ सम प्रणयिलोकेन निकटे न्यविक्षत ।'
४१७) 'निविष्टां च तामनिमिषदृष्टिमाविष्टामिव, कृतप्रश्नस्य परिषजनस्य 15 कथ्यमानास्तेन भगवता भवान्तर कथाः सदुःखमाकणयन्तीम् , उदश्रुजलकणाम् , अवलोक्य
वीरसेनो नाम विद्याधरनृपः सकृपमवदत् । "भगवन् ! असौ सकलदक्षिणश्रेणिनाथस्य विद्याधरपतेश्चक्रसेनस्य तनया तिलकमञ्जरी, बालाऽपि जरतीव, यौवनस्थापि वनस्थेव, कस्मात् पुरुषद्वेषिणी संवृत्ता १ किञ्च पटुशरीरापि प्राक्तने सायाहने सहसैव मोहमुपगता?
किन्निमित्तमनिमित्तमेवोज्झितविषयसङ्गा च स्वेन परिजनेन निर्गता गेहात ? केन 20 हेतुना नात्यक्तसर्वाभरणापि प्रकृतितरलमुक्त मुक्तिशास्त्रमिव धारयति हार कण्ठेन ? कथय, महात्मन् ! महत् कुतूहलं मे । न क्वचिदृष्टमिदमाश्चर्यम्' इति ।।'
४१८) 'पृष्टो मुनिः, प्रगल्भया दृष्टया विलोक्य तम्, अभाषत । "महात्मन् ! इह हि जीवः शुभाशुभनिमित्तनिर्वर्तितेन स्वकर्मणा नित्यमनुसृतः, परिवर्तमानो महति
संसारचक्रे, कुशलकुलालपरिगृहीत इव मृत्पिण्डः स्थासकोशकलशादीनि स्पृशति विविधा25 म्यवस्थान्तराणि । तथाहि-नाकसमापि नारको भवति, तिर्थङपि मनुष्यतामायाति,
राजापि भृत्यत्यमावर्जयति, दासोऽपि स्वामितामेति, सुखितोऽपि दुःखमाप्नोति, कल्पोऽपि दौर्बल्यमधिगच्छति । तथा च लोकपालः कीनाशोऽपि धनदत्वमाश्रयति । धनहोऽपि पुरुषः कीनाशतां प्रतिपद्य काकणीमपि न ददाति । सकलवेदविद्विजोऽपि
मातङ्गजातौ जायते । मदालसातिर्मातङ्गोऽपि गत्वा द्विजत्वमनिलवर्त्मना सर्वतः संचरति । 30 रूपवानपि कुरूपो भवति । कुरूपोऽपि तेजोमयं कायमास्कन्दति । किं च शब्द इव
संस्कृतोऽपि प्राकृतबुद्धिमाधत्ते, प्रसिद्धपुंभावोऽपि नपुंसकतया व्यवतियते, सर्वदा स्त्री
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org