SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २३६ कविधनपाल कृता मलभ्यमल्पपुण्यैः पुंभिरन्यैरतिप्राज्यवैभव राज्याभिषेकम् । भव पृथिव्यामेकचक्रवर्ती । समाश्वासय स्वामिविरह विक्लवाः प्रतिग्रामनगरमज्ञातपरचक्रविप्लवा पौरजनता । जनय जातरतिमेनमप्यनङ्गरतिमङ्गीकारेण । मुश्च निष्कारणमिन च मरणाध्यवसायम् ।' सहा. यीभूतविद्यस्य देवादुपागतः सोऽपि संप्रति विरंस्थति तव प्रणयिनीमित्रविरहः । यतः क्षुण्णोऽपिऽपि रोहति तरुः क्षीणोऽप्युपचीयते पुनश्चन्द्रः । इति' विमृशन्तः सन्तः संतष्यन्तेः न विधुरेषु' ॥९९।। ४११) इत्युदीर्य तत्रान्तर्हितायामकस्मात्तुलितकल्पान्तचलितसप्तार्णवीसलिलकल्लोलकोलाहलः कवलयन्निव त्रिदिवपातालान्तरालमुल्ललास नभसि गम्भीरभैरवो दिव्य भेरीरवः । स्फुटविमुक्तभूरिभांकृतेन तेनेवाकारिताः समाजग्मुरखिलाशामुखेभ्यः प्रस्तुत10 सविस्तरस्तुतिवादमुखराः खेचराधिपतयः । प्रविश्य च तत्र पातालभवने विनयवामनाः प्रयाणविमुखमपि मां विमानमारोप्य पुस्तः स्वयंघृतसमुत्सारणकनकदण्डाश्चण्डगहराख्य विजयार्धगिरिशिखस्मनयन । भिषिच्य च क्रमेण प्रभूतमणिकुम्भाहृतैः सरित्सागराम्भोभिरुत्तरश्रेणिराज्ये निरन्तरावर्जितशिरःसंघट्टविघटितकिरीटवेदिका युगपदानेमुः । आसीन च मामखिलविङ्मुखख्यातपृथुपराक्रमस्य सिंहासने विक्रमवाहो तोत्कृष्टवसनस्रग्विले15 पनालंकारमुपरि विस्तारितोदण्डधवलतपत्रमुभयतश्चलितचारुचामरचक्रवालमानन्दवा चाल चारणोच्चार्थमाणचिरंतनसंतानपुरुषसच्चरितमूर्वस्थितेन बिभ्रता नवाभ्रनीलादभ्रकिरणमालाकरालितककुभि करवालरत्नानि रचितपरिवेषेण भीमाभिरामवपुषा पौरुषेयेण प्रकामाघृष्यमभिषेकमण्डपाभ्यन्तरनिविष्टमासन्नोपविष्टमन्त्रिमण्डलव्यापारितः पुरुदंशा नाम सजनैमित्तिको राजधानीपुरप्रवेशाय शनकैय॑जिज्ञपत् ॥ ४१२) अहं तु तिलकमञ्जरीविरहविक्लवेनापि मनसा सम्यगवधार्य शसितासन्नगुणवहिवसलनस्यः तस्यालापमन्यतो वलितबदनसमीपस्थमास्थानलोकमप्राक्षम्-'अयि ! वेति कश्चिदधुनातनः चझसेनराजकुलवृत्तान्तम् ?' इति । अथ पुरोवती प्रधानद्वारपाल: प्रणम्य सविनयमब्रवीत्-‘देव ! संप्रत्येव दक्षिणश्रेण्याः समागतोऽत्यर्थमर्थी दर्शने देव पादानां नितान्तरमणीथाकृतिः “भद्राः । किमर्थमकाण्ड एव विधृतो घृथैवाहम् ? उत्सृजत 25 माम् ।' इति प्रत्येकमभ्यर्धनां कुर्वन्द्वारपालानाम् , एको द्वारि दारकस्तिष्ठति, स ज्ञास्यति कदाचित् ।' ततोऽहम् 'कोऽयमायातः' इति कृतविमर्शः स्थित्वा मुतम् 'आशुः प्रवेशय' इत्यवदम् । अथ तेन गत्वा सत्वारेणातूतमेककमणिपवित्रिकामावर्णाभरणमनुफ्युक्तताम्यूलधूसराधरलेखमुल्लिखिताप्रदशनश्रेणिना दूरीकृतकुसुमधूपादिकेशसंस्कारेण दरमलिनजीर्ण चीनवाससा. चिरपोषिताङ्गरागमरुषाङ्गलावण्येनः वेषग्रहगेन सोद्वेगमिव शङ्कयमानमति30 कृत्वादशक्नुवद्भिस्विोरोदुमक्यवरनूढहारकेयूरकटकादिभूषणवातमापतन्तमभिमुखं गन्धर्व कमपश्यम् । दर्शनेनैव तस्य संभाविततिलकमञ्जरीजीवितावस्थः स्वास्थ्यमगमम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy