SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ कविधपाळकृता ४०६) आरब्धजपविधिं च मां ध्यानतश्चलयितुमभीक्ष्णमा रम्भन्तात्यन्त मुद्रे जिता sa rरभिः स मन्त्राक्षरैः सर्वत एव सिद्धिविघातकाङ्क्षिणः क्षणदाचरौघाः । प्रकृतिकेलिप्रियतया च केचिदागत्य नित्यमत्यन्तधार्मिका इव विधृतविद्याधराकाराः पुरो विद्यादेवतानामनवद्यगीतवाद्यं नाट्यकर्म कर्तु प्राक्रमन्त । केचित्पूर्वपरिचित पुरुषवेष5 धारिणः ' प्रेषितास्त्वदानयनाय वयमतीवोत्कण्ठितेन कोशलाधिपतिना देवेन' इत्युदीर्य - विहितप्रणामाः पुरस्ताल्लेखमक्षिपन् । केचिदुपसृत्य हर्षोत्फुल्लदृष्टयः ' कुमार ! दिष्टया वर्धसे; दृष्टो युवराजसमरकेतु:' इत्यसकृदा विष्कृत चित्रमायप्रमुखखेचर मुख्यरूपाः समाचयुः । केचित् 'किमर्थमपसृतोऽसि ? निष्कृप ! त्वत्कृते नितान्तमुत्ताम्यति तिलकमञ्जरी' इति मलय सुन्दरी संदेशमाख्यातुमनवरतमापतन्ती' चतुरिकामदर्शयन् । अदर्शविकारतया च 10 निश्चित्य मां निश्चलमनसं समुत्पन्नकोपाः कदाचिदुत्पाता इध प्रतिभयारावतरलितसत्त्वसंघातानुपरि निर्धातानपातयन् । कदाचिद् ग्रीष्मदिवसा इव प्रचण्डपवनताण्डवितडामरज्वालाचक्रमाक्रामन्तमचल' समन्तादवाशुशुक्षणिमस्राक्षुः । कदाचित्प्रथमपाथोदा इव स्वप्रभान्धकारदर्शिताकालदुर्दिनाः स्तनितघोषानिव श्रवणपुटभिदा भीषणाट्टहासानानुः । कदाचिदा विष्कृतोद्भभ्रुकुटयः सुभटा इव द्विगुणीकृते वामदोष्णि रणतृष्णया कृतपरि15 स्फुटास्फोटना: साटोपमभिमुखमेत्य रंहसा सिंहनादानुच्चकैर्मुमुचुः || २३४ ४०७) एव ं च तैरनवरतकृत निसर्गदुःसहोपसर्गैर मुक्तसंसर्गस्य मे नित्यमेकाग्रेण मनसा यथाविधि विधतो विद्यासाधनमतीतेषु षट्सु मासेषु परिसमाप्तायां मन्त्रदेवतापूर्व सेवायामल्पावशेषे जपविधौ सहसैव विद्युद्दीप्रदेहा प्रदीपकलिकेव सकलमुद्योतयन्ती तद्रसातलभुवनमाघातापूर्वदिव्याङ्गरागसौरभाकृष्टेन समन्ततो विसरद्भिराभरणमाणिक्य20 रश्मिभिः शकलीकृत्य कणशः प्रकीर्णेन पाताल्तमसेव परितः प्रधात्रता मधुकरगणेनानुगम्यमानमूर्ति रेकातिरेकरम्याकृतिः सुरवधूरागत्य मधुराक्षरमभाषत - 'महाभाग | देहि दृष्टिमष्टावपि दिग्विभागेषु । एतास्त्वदीयसत्त्वाकृष्टमनसः स्वत एव मुक्त्वा रसातलस्वर्गमागताः प्रज्ञप्तिरोहिणीप्रभृतयोऽष्टप्रधान विद्यादेवताः प्रष्टुमिच्छन्ति “संप्रति प्रवणतां गताभिरस्माभिः कथय किं ते प्रिय करणीयम्” इति ।' अह ं तु तच्छ्रुत्वा कृताञ्जलिस्तां 25 समाबभाषे — 'भगवति ! जगद्विभूषणेन भीषणारण्यचारिणा सहचरेण विप्रयुक्तस्य, प्राणभूतया परमानुरक्तया प्रणयिन्या च निर्निमित्तमेव संत्यक्तस्य, संप्रति प्रियमेव मे नास्ति । किं कथयामि ? यत्तु प्रियमिहाप्यवस्थायां तदहमात्मनैवात्मनः करिष्यामि । किं मया पृष्टेन १ अयमनुयुज्यतामनङ्गरतिनामा द्वारवर्ती विद्याधरयुवा यदर्थमेष प्रस्तुतो मन्त्रसाधनविधिः' । इति व्याहृते मयि सविस्मया सा प्रत्यवोचत् - 'अहो महासत्त्र ! 30 सद्योजातपरमप्रियविप्रयोगेन कथमपि नियम्य निजमनोदुःखमङ्गीकृतपरार्थेनात्यर्थमानन्दिताह' त्वया स्वकीय सच्चरितेन । को हि नाम त्वद्विना कालमेतावन्तमफलमीदृशं क्लेशमनुभवति १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy