SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ कविधनपालकृता रिताभ्यां भुजाभ्यामाकृष्य कण्ठे हठादाश्लिम् | क्षणेन च कृतानामयप्रश्नः परिक्रम्य हस्ताग्रविवृतेन सार्धमितस्ततस्तेन किंचिद्व्यवहिते महति निम्नगातीरवानीरगुल्मे नीरनिर्धोतितमेकमाक्रम्य विपुल' शिलातलमुपाविशम् । अपृच्छ च तं पुरस्तादासीनम् - ' गन्धर्वक ! तदा प्रस्थिते मयि कः प्रवृत्तो वृत्तान्तः १ किं कृतं मलयसुन्दर्या ! केन स्थिता व्या5 पारेण देवी तिलकमञ्जरी ? कुतो वयमरण्यस्वास्त्वयावगताः ? किमर्थमेकेन वाजिना विगतपरिवारः कार्यिणेव प्रभुणा प्रणुन्नस्त्वरया त्वमेवमायातः ?' इति ॥ ३९२) स व्याहरत् - 'कुमार ! सर्वमावेदयामि । तस्मिन्नवसरे तमवधाय शुकरूपेण शिबिरादाहृतं मया कमलगुप्तप्रस्थापित लेखमुत्थिते त्वयि प्रस्थितेन त्वामनुगन्तुमनुरागतरलितेन धावता किरातवर्षधरकञ्चुकिप्रायलोकेन रिकीकृत निशान्त सार्ध10 मन्तःकरणेन देव्याः सर्वमपि शून्यमन्तःपुरमजायत । प्रयात' च वर्त्मनि विलोकितु' देवमाकुलाभिरनिमेष निश्चलाङ्गयष्टिभिरारुह्यारुह्य बालिकाभिरवलम्बिता: सशालभञ्जिका इवाभ्राजन्त सौधावलभीशातकुम्भस्तम्भाः । कावीराजदुहिता तु चेतसा चिन्ताहृतेन दुरापास्तदेहा पुस्तर चितेव निभृतनिस्तरङ्गावयवा स्थित्वा मुहूर्तमेकशृङ्गाद्रिगमनाय देवी तिलकमञ्जरीमपृच्छत् । सा तु देवस्य गमने दृढोद्विमचित्ता तां विना विनोदयितुमन्तः15 शुचमपारयन्ती ; "अत्रापि सखि ! समुच्छ्रितानेकशृङ्गस्त्वदेकशृङ्गस्पृहा मपहरति मत्क्रीडाद्रिः । इहापि स्वेच्छया स्वच्छविपुलानि समुपलभ्यन्ते स्नानयोग्यानि कृत्रिमापगासलिलानि । अस्मिन्नपि कमलपुष्करिणीतटेषु निर्वहति निर्विबाधो ध्यानजपविधिः, अत्रापि प्रमदवनकच्छेषु सुलभः कन्द फलमूला दिराहारः, किमधिकम् ? तत्र गता साधयिष्यसि समाधिम्, अथवा स्वयं दर्शयामि" इत्यभिदधाना, समाकृष्य तां बलादुपरितनवल्कलाञ्चले, 20 परिस्वलच्चरणयुगला निजोद्यानमनयत् ॥' २२८ ३९३) 'तत्र च, पुरःस्थिता तद्दर्शनापदेशेन यत्र स्थितम्, यत्र विहृतम्, यत्र विश्रान्तम्, यत्र प्रपचिताः परिहासालापाः, यत्र संचारिता स्निग्धदृष्टयः येsभिनन्दिता सविस्तरोदीरितगुणेन, येषूपदिष्टस्तत्क्षणोपज नित पुष्पफलसंपदवृक्षवल्ली दोहदविधिः, येषु संस्कृतानि स्वयमालवालानि सुकृतिना, यत्र कलासु कुशलाभिरन्तःपुरविलासिनीभिः 25 सह कृतः क्रीडाविवादः, यत्र निर्वर्तित मध्याह्नमज्जनकर्म, यत्र निर्मापितोऽभिमतदेवताभ्यर्चनविधिः, यत्र चाभरणमाल्यवस्त्रप्रसाधनानां कृतः सुकृतभागिना परिभोगः, तांस्तानुपवनोद्देशान्दर्शितानालीजनैः पुनः पुनरतृप्ततया बहुमानमालोकयन्ती, सुचिरमितस्ततो व्यचरत् । गता च स्वमवरोधनम् । तदनुरोधबद्धस्थिरावस्थया "प्रमादिनि ! विनाभ्यासेन संप्रत्युपेयुषो निरवशेषविद्यापारदर्शिन: कुमारहरिवाहनस्य कतरदात्मीयकौशल प्रकटयि30 व्यसि ?" इति तजिता रहसि कावीराजसुतया विहस्य मन्दं कदाचित्कुत्रिमाद्रिशिखरवर्तिनि स्मरायतने देवतार्चनव्यपदेशेन द्रुतगृहीतमुक्तप्रामरागामनुरागनिगडितगमनसिद्धाध्वन्यगवितीर्णकर्णा रत्नवीणां वादयन्ती, कदाचिदन्तिकन्यस्तविविधवत्तिका समुद्रा प्रगुणीकृत्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy