________________
कविधनपालकृता
३८६) ततोऽहमुत्थाय विष्टरादास्यविनिविष्टदृष्टिः प्रत्येकमापृच्छय मलयसुन्दरीतिलकमञ्जयैौ तदादिष्टेन तत्क्षणादिष्टरणरणकशून्यदृष्टिना कुमारीजनेनानुव्रज्यमानो गत्वान्तःपुरद्वारमारुह्य गत्वरपरिस्कन्दसत्वरोपढौकितमनुत्तर यानमादरनिवर्तितसहायातशुद्धान्तलोकः स्वमण्डलाभिमुखमचलम् । निर्गत्य च क्रमेण नगरात्प्रस्थितोऽम्बरपथेन 5 पश्यन्पुरोयायिना विद्याधरगणेन वारंवार मावेद्यमाननानाविधविशेषा नवनितलजुषः पूर्वदृष्टान् दृष्टि |रिणस्तांस्तानुद्देशानचिरेणैव देशमात्मीयमासम् ॥
२२६
३८७) उपजातपरितोषश्च तदवलोकनेन दीर्घाध्वलङ्घनादीषदवसन्नाग्रतःसरसहायं चित्रमायमवदम् - " सखे ! सेयमटवी, स चायमद्रिर्यतोऽपहृत्य कथमपि समुत्पन्नगमनोत्पतनशक्तिना स्वेनैव सेनाद्विपेन प्रापिता वयं त्वद्विषयम् । ततः स्थिरो भव । 10 क्षणमात्रमत्रैव कुर्मी विश्रामम् । आसन्नमेवाग्रतः शिविरमास्ते' । इत्यभिधाय यानादवातरम् । आसीनश्च निर्झरासन्नतरुतले यावदतिवाहयामि कंचित्कालं तावदेकस्मिन्ननेक तालदने गिरिनदी महाहृदपयसि तत्क्षणकृतावगाहः प्रथमजलधरासारसलिलप्लुत इवाप्रतिमदन्तोऽद्रिरेकः सप्रतिमदन्तो महाकायः करी तमुद्देशमागच्छत् । दृष्ट्वा च तमितस्ततो गमितचक्रवाकमिथुनमुन्मथितकमलाकर च्छायं, समयमिव सायंतनं ध्वान्तवलयेन परितः 15 प्रसर्पता परिगतमरण्यगजयूथेन, जातप्रत्यभिज्ञचित्रमायमवदम्- 'सखे ! पश्य | चित्रम् | येनोत्पत्य पवनवर्त्मनि प्रस्तुतापहरणेन तस्मिन्नदृष्टपारसरसि तावके निपत्य निक्षिप्ता वयम् यश्च तत्रैव पञ्चत्वमुपगतः शोचितो बहुप्रकार पुरास्माभिः सोऽयमप्रत एवागतः प्रतिपक्ष यमदण्डो वेगदण्डः । स एवमुक्तो मया, विहस्य किंचित्प्रावोचत् - 'कुमार ! दुर्घम् । नहि भूमिगोचरकरेणुरन्तरिक्षेण संचरति । न च पवत्वं गतस्तेनैव 20 वपुषा पुनः स्वस्थानमायाति । तन्न सोऽयम् । अन्यः कोऽपि । एष तु स एव त्वदीयः स्कन्धावारवारणः' इति । तदाकर्ण्य पुनरपि तमब्रुवम् - 'चित्रमाय ! यद्येवं तदानयैनम् । यथैव प्रोषिता तथैवाश्रयामः शिबिरम्' । इति भाषमाणस्तेनानीतमधिरुह्य तं द्विरदमीपन्मुकुलिताशामुखेऽहनि सहायापेक्षीव पुराणपुरुषेण सप्तसप्तिना सार्धमस्त क्षितिधर स्थितिलौहित्यमगमम् । अवलोकनजातहर्षेण च सतर्षमुपसृत्योपसृत्य राजपथवर्तिना प्रणम्यमानः 25 पौरलोकेन सर्वतश्चलित संभ्रान्तकिंकर विरच्यमानद्वारवन्दनमालमा रख्धमङ्गलाच्चारचारणालापजनितपरिजनोल्लासं स्वावासमत्रजम् ||
३८८) तत्र च स्थित्वा द्रष्टुमागतेन प्रणयिना राजलोकेन सहितः प्रवासवार्तया मुहूर्तम्, अर्पितचारुवसतेर्विधाय विविधां चित्रमायस्य सायंतनसपर्या पर्यङ्कमजुषनू । निषण्णश्च तस्मिन्सविस्मयेन मनसा मुहुर्मुहुरुदतां वैताढ्यनगवरस्य, रचना गुण 30 रथनूपुरचक्रवालनगरस्य, गम्भीरतां विद्याधर राजकुलस्य, कमनीयतां कन्यान्तःपुरस्य, वत्सलतां मलयसुन्दर्याः, प्रभविष्णुतां चक्रसेनदुहितुः, विलासक्रमं कुमारीजनस्य, चतुरतां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org