________________
तिलकमञ्जरी
मार्गघटितानि मेघवृन्दानि दूरीकुर्वतेव गर्योरानूर्ध्वपथचारिणः चारणाध्वगानम्बरजलधिलङ्घनयानपात्रेण तेन प्रधावता यापितेन निर्दयं दारुभवनेनोद्यमानो, मनागप्यलक्षितक्षिति धराधरसरिग्रामनगराटवी कर्पटविभागः, क्षणेनैव दक्षिण भारतार्धवसुधोपकण्ठमध्यासितवान् ॥ (३७९) अथ वृथैव शिखराभूमावेकशृङ्गस्य तुङ्गतरुशिखरशाखाविलग्न इव निश्चलीभूते तत्र, यात्राभङ्गविस्मितः पुरस्तादभिमुखीभूत मुल्लिखित सर्वाङ्गप्रिय गुपादप- 5 प्रकाण्डसरलाभिरामश्याम वपुषमीषन्मे दुरोदरमनिमिषितपक्ष्मणा परुषतारकेण सरुषेव किं• चिच्चक्षुषा कृतावेक्षणं दक्षिणकरगृहीतामग्रभाग विधृतकतिपयकोमलच्छदामा यामिनी' न्यग्रोधवीरुम भीक्ष्णमुत्क्षिपन्तमेकमत्युग्रतेजसं पुरुषमद्राक्षम् ।।
३८०) दृष्ट्वा च किंचित्प्रणष्टधैर्यः, 'नूनमस्य प्रभावोऽयम्' इति विचिन्त्य दूरस्थितोऽपि बद्धाञ्जलिस्तमालम् - 'महात्मन् ! किमेतदनिमित्तमेव स्तम्भितं त्वया मे 10 विमानम् ? किं चाग्रतस्तरुलतामादाय स्थितो निवारयसि मे गमनम् ? अपसर मनागतो यावदहमिमां प्रापय्य पुरतः पर्वतोपकण्ठे कण्ठगतजीविकां द्रविड राजदुहितरमौष
सबलेन विगलिताशेषविकारां करोमि । मा विनैव कारणेन विवक्षितप्राणिरक्षणोद्यत स्य मे विघ्नतां व्रज ।' स एवं प्रणतशिरसा प्रियवचोभिर्वारंवारमुपयाच्यमानोऽपि न या मार्गममुञ्चत्तदाहमुपजातखेदः सरोष इव परुषाक्षरमवोचम् - 'महाभाग ! वपुषा दिव्य 15 व दृश्यसे, कर्मणा तु नारक इव निकाम क्रूरहृदयोऽसि येनैवमादृतेन मया प्रति'कलमुपक्रम्यमाणोऽपि वज्रपाषाण इव मार्दव न स्पृशसि । कथय केन प्रकारेण प्रगुण'यामि त्वाम् ?' ॥
,
२२३
३८१) स एवमुकमात्र एवं मया रोषरक्तेक्षणो ललाटतटविघटितभङ्गुरभ्रकुटिराविष्कृतवेतालरूपः; 'रे रे दुरात्मन ! अनात्मज्ञ ! विज्ञानरहित ! परिहृतविशिष्टजन- 20 समाचार ! विगत पारसंसार पल्वलपङ्कशूकर ! महापापकारिन् ! अखिलदुःखितप्राणिवत्सलमतिविशुद्धधर्ममार्गविनिविश्र्दृष्टिमविनीतजनशासनाय प्रभुजनेन नियुक्त सर्वदा शान्तायतनवासिनं मामपि महोदराख्यं यक्षसेनाधिपमधिक्षिपसि ? रे विद्याधराधम ! न जानासि मे स्वरूपम् । यादृशाह तादृगहमेव । नान्यः कस्य वा मुखेन ख्यापयामि प्राकन' ते निजकृत्यम् ? येयमब्धिप्रविष्टेष्टदर्शनदुःखविल्कवा पञ्चशैलकजिनायतनपर्यन्तवर्तिनः 25 प्राकारवलयात् कृतप्रपाता समुद्रजलसंगममप्राप्नुवत्येव नीत्वा काञ्चीमुपजातकरुणेन मया स्थापिता चित्रशालापर्यन्ते, सेयं नृपतिकन्या विगतचैतन्या । योऽपि विद्याधरवितीर्णहरिच न्दनयोगतिलक प्रभावान्तर्हितामग्रतोऽपि स्थितामपश्यन्निमाम्, “अपहता मे प्रेयसी कैश्चित् " इति मन्यमानस्तत्रैव लवणार्णवे मुक्तदेहः समुत्क्षिप्य नीतो मया सकर्णधारः सपत्तिपरिवारः स्वशिबिरबाह्यार्या सनौको राजपुत्रः, सोऽपि संनिधौ नास्ति । तदरे दुराचार ! 30 कूरहदयोऽहम्, न त्वमसि योतिविस्तीर्णमनिवार्यमभ्यर्णवर्तिन' च विहाय व्योममार्गमने
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org