________________
तिलकमञ्जरी
२१३ द्रष्टुमागतं पूर्वदृष्ट इति मामाया दृष्टया संभावयिष्यति, कृतोपसर्पणं च स्नेहेन विमुखीभूय न विमानयिष्यति, प्रस्तुतालाप च शनकैः प्रतिवचनदानेन कृतार्थीकरिष्यति, विहाय प्रस्तुतकथामन्यत्र वा न यास्यति, ततः क्रमेण लब्धप्रणयोऽहमवसरागतमात्मधिषणानुसारेण सर्वमेतत्प्रक्ष्यामि । अधुना तु मे दृष्टमात्रस्य स्वदेश प्रति चासंप्रस्थितस्य पुनदर्शनमेकमपहाय नान्यत्किमपि वस्तु युक्तम्' ।।
३५३) इत्युक्तवति मयि संस्मृत्य त पुरावृत्तमात्मीयमप्रागल्भ्यविलसितमुद्भिन्नलज्जास्मिता मत्पुनर्दर्शनप्रश्नभीतेव सा सहसैवोदतिष्ठत् । परिक्रम्य चायतनमण्डपे मुहूर्तमनुगम्यमाना सहचरीभिश्चतुरिकोपदिश्यमानमार्गमठाअभूमिकापृष्ठमारोहत् । तत्र च प्रतिक्षण मयि क्षिप्तेक्षणा कुर्वती मसृणशीतलेषु माणिक्यमण्डपिकाशिलास्तम्भेषु मुक्तसीकाराणि सविकारपरिरम्भणानि, वाचयन्ती अव्यभाषया तत इतः शृङ्गारसाराणि सत्कवि- 10 सुभाषितानि, अभिलिखन्ती भित्तिभागेश्वभङ्गुरानुरागाणि विद्याधरपक्षिमृगमिथुनानि, नर्तयन्ती चलितवाचालवलयश्रेणिना हस्ततालशब्देन विपमवेल्ल भ्रलता वातायनगतानायतनबहिणान् , उपहसन्ती प्रपञ्चितालीकगुणस्तवाभिश्चतुरोक्तिभिश्चतुरिकानिवेदितां मदीयपल्लवपल्ल चङ्करचनाम् , आनती कराङ्गुलीयन्त्रमुक्तमुक्ताफललेष्टुभिगवाक्षकोटरेषु कोपाविष्टसहचरीचादुघटनापरापारापतविटान् , बध्नती घनस्तनद्वन्द्वशालिनीनां शालभञ्जिकानामधि- 15 कण्ठमवतार्य चेटीकण्ठतो हठादानाभिलम्बान्मणिप्रालम्बान्, कुटिलयन्ती कराङ्गुलिविर्वतनेन प्रियकराकृष्टिसरलाः सहासहसचरीललाटलेखालकलताः, विदधती सार्द्रदन्तक्षतेप्वधरपत्रेषु सानुबन्धमारब्धहासोन्मिश्रपुष्कलशुष्करुदितानामासन्नपरिचारिकाणामाक्रम्य चन्दनपङ्कोपलेपम् , निक्षिपन्ती सशब्दकृतचुम्बना मुहुर्मुहुश्चिबुकमुन्नमय्य परिजनोपनीतानां बन्धुजनबालकानां मुखे निजमुखेन ताम्बूलम् , विरचयन्त्यसक्तमस्रस्तमप्यादरेण 20 दरप्रकाशितपीनभुजमूलस्तनतटा पुनः पुनः कन्दुकक्रीडाप्रक्रमे पुष्पापीडमतिदीर्घमस्थात् । उत्तीर्य च कथंचिच्चिरावस्थाननिर्विण्णपरिजनानुरोधेन पुनरप्यन्तिके मलयसुन्दर्याः समागच्छत । उपविश्य चात्राधिकृतैर्गमनायामात्यवृद्धैः पुनः पुनरनुबध्यमाना सखेदमुत्थाय मन्थरैश्चरणविन्यासैः प्रत्यावासमचलत् ॥
३५४) प्रस्थितायां च तस्यां सह तया प्रस्थाय कतिचित्पदानि प्रतिनिवृत्ता 25 प्रभूतवेत्रधारीपरिवृता प्रधानद्वारपाली मन्दुरा नाम सत्वरमुपेत्य द्रविडराजतनयामवादीत्'भर्तृदारिके ! देवी तिलकमञ्जरी विरचिताञ्जलिपुटा विज्ञापयति-"अद्य तावत्कुमारेण सहितया समागत्य सख्या गृहदर्शनानुग्रहेण सुचिरकालात्सौख्यभागिनी कर्तव्याहम्" इति'। काञ्चीपतिमुतात्रकर्तव्यमूढा स्तोक कालमवनतमुखी स्थित्वा 'मन्दुरे ! कन्दफलभुजो मद्विधस्य शून्यारण्यवासिजनस्य गर्हितमीश्वरगृहेषु गमनम् । कुमारस्तु गच्छतु । अनुभवतु 30 सख्या क्रियमाणमभ्यागतातिथ्यम्' इत्यभिधाय तां व्यसर्जयत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org