SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २०९ तिलकमञ्जरी द्रमतलास्तीर्णतल्पस्थितेन, सा स्वत एव संप्रति विधेयतां गता जीवितं देवी तिलकमञ्जरी । सर्वथा लब्धं त्वया लब्धव्यम् , अधिगता जन्मवत्ता, निरस्तो दुस्त्यजश्चिन्ताभारः स्वीकृत स्वतन्त्रत्वम्, तथाप्येतदभ्यर्थये । विमुच्य तरलताम् , तिरस्कृत्येन्द्रियाणि, निवार्य चक्षुपः प्रभुत्वम् , अङ्गीकृत्य नागरकवृत्तम् . निवर्त्य चापलं पञ्चबाणस्य, तथा कथंचित्प्रवर्तथा यथाहमस्याः प्रथमदर्शने श्लथीभूतधैर्यस्थितिरासन्नवर्तिनो विदग्धलोकस्य नोप- 5 हास्यतां व्रजामि' । इति चिन्तयन्नचिन्तितातीतयामामायामिनीमपि हेमन्तयामिनी क्षिप्रमक्षपयम् ॥ ३४६) अथ मरुत्पथावतरन्त्या विभावर्या निजप्रभाजालनिहनुतच्छिद्रमच्छ. स्फाटिककटकमिवोन्मुक्तकरमिन्दुमण्डल पपात । आपाण्डुपरिमण्डलेन शशिना स्तनेनेवैकेन । किंचित्प्रकाशेन स्तोकविगलिततमिस्रोत्तरीया दर्शनीयतामगच्छत्प्रतीची । हरितपाटल' रक्ता- 10 रविन्दिनीवनमिव गुमणिमार्गमवलोकयितुमुत्पतितमरुणांशुभिः खचितमचकादिन्द्रदिशि तलिनीभवत्तमिस्रम् । इतस्ततः कीर्णतनुजलतुषाराः प्रौढवातिका इव ज्वलितसर्वाङ्गमगनामानविषमपहर्तुमारभन्त संततोदीरितहंसपक्षशब्दाः सरोमरुतः। समकालमुत्क्षिप्तपत्रसंहतीनि सहेव कुमुदैररण्यदीर्घिकासु जघटिरे नष्टनिद्राणि चक्रवाकद्वन्द्वानि । क्षीणनिद्रेण निकटद्रमकुलायशायिना शुककुलेन वारंवारमावेद्यमानविस्मृतक्रमाणि प्राक्रम्यन्त पठितु- 15 माश्रमोटजनिषण्णवृद्धवैखानसः प्राभातिकानि गङ्गास्तोत्रगीतकानि ॥ ३४७) मदनुरागप्रगुणितश्चागत्य शयनशालाभ्यासमविभावितः कोऽपि बन्दीव वैदेशिको दिव्यपुरुपः श्रव्यवर्णोच्चारया वाचा समुच्चार्य तत्कालसमुचितं चटुश्लोकमुपवर्णितप्रभातारम्भमेतवृत्तकुलकमनाकुलः पपाठ गेहे देव्याः सुषिरनिपतन्मारुतोत्तानवेणी धृत्वा कोण विरचितलयो वादयन्दन्तवीणाम् । रात्रौ द्वित्रैः सह सहचरैः सेवते त्वद्विपक्षः किं संगीतं नहि नहि, महीनाथ ! हेमन्तशीतम् ॥८८।। इयं व्योमम्भोधेस्तटमिव जवात्प्राप्य तपनं निशानौविश्लिष्यद्घनघटितकाष्ठा विघटते । असावप्यामूलत्रुटितकरसंतानतनिकः प्रयात्यस्तं स्रस्तः सितपट इव श्वेतकिरणः ॥८९॥ भवत्याविर्भावः शिखरपरिपाटया शिखरिणां वनानां वृक्षश्रीरकलितविवेका विकसति । ससीमा सग्रामा सनगरसरिद्वीपवलया 30 - तमिस्रादुन्मजत्युदधिजलमध्यादिव मही ॥९॥ . 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy