________________
२०४
कविधनपालकृता ३३१) इति वदन्त्यामेव तस्यामनाश्यानशैवलश्यामपक्षतिरक्षुद्रविद्रुमारुणेन तत्क्षणोदितादर्कविम्बादिवोत्कीर्णन कुटिलकोटिना चचुपुटेन प्रसूतमरकतांशुसंतान इव चेतनो जात्यपद्मरागस्त्रिवर्णराजिना द्विजातिशब्देनेवोद्भासितः कण्ठभागेन, भयवशोद्मान्तलोच
नाभिः स्वभाषया वार्यमाणोऽप्यकृशमाक्रोशन्तीभिः शुकीभिर्निकटचारिणो नीलपाटलात्सर5 क्तोपलादिव कमलिनीपण्डादेत्य निजयूथान्ममृणममृणोरिक्षप्तचरणो रुचिरमूर्ति रेकः
शुकशकुनिरविशङ्कितमवादीत्-'महाभागे ! किमित्यभाग्येव खेदमुद्वहस्येवम् ? एष प्राप्तः पक्षिरूपी नभश्वरोऽहम् । आज्ञापय मया यत्कर्तव्यम्' । इत्यभिहिते तेन सभयविस्मया मलयसुन्दरी विहस्य चक्षुषा मे वदनमद्राक्षीत् ।।
३३२) अहं पुनरविस्मतः सादरमवेक्ष्य तं, 'नैष पक्षिमात्रः, विशिष्टजातिः 10 कश्चिदयम्' इति विचिन्त्य विहितनिश्चलावस्थानस्याग्रतो गैरिकरसेन किंचिदापाण्डुरत्वचि
समासन्नताडीतरुदले कराङ्गुलिनखाग्रलेखन्या सुरेखाक्षरं लिखित्वा लेखमक्षिपम् । अवोचं च तम्-'अहो महात्मन् ! निसर्गेणैव पक्षपातिनः प्रसन्नमुखरागद्युते विनयवतश्च भवतः पुरस्तादतिशयप्रपञ्चितोपचारमुच्चार्यमाणं वचनमबुधत्वमेवावबोधयति । अतो
विवक्षितमेव निजकार्यमाचक्षे । इतः क्षोणीधरारण्यात्ककुभि दक्षिणस्यामनुपलक्षिताध्वमान 15 कियन्तमपि गत्वा भूमिभागमगणितश्रमेण कल्याणभागिना कामरूपाख्यमण्डलख्यातनामा
नमासृत्य लौहित्यनदमावासितबलस्य मत्सेनाधिपतेः कमलगुप्तस्य गुप्तेन भूत्वा सत्वरमयं प्रापणीयो लेखः' । स तु 'यदादिशसि' इत्युदीर्य दर्शितादरो दूरव्यात्तवदनकोटिना चञ्चपुटेन लेखमादाय तमुदङ्मुखः खमुदपतत् ॥ .
३३३) गते च तत्र त्रिकूटाधिष्ठितां काष्ठामधिगतप्रहर्प विस्मयः सस्मितमवा20 दिपम्-'मलयसुन्दरि ! किमेष चिरपरिचितः शुकशकुन्तिर्येन ते वचनमुच्चरितमात्रमेवावधार्य
बुद्धिमानिव पुमानचकितमनाः समागत्य निकटोद्देशमादेशमुपयाचितवान् ?' इति प्रहृष्टेन परिपृष्टा मया विहस्य सा स्वैरमवनतसुखी 'कुमार ! सर्वदा परित्यक्तपरविषयचिन्तायाः सततमात्मकर्मसु निविष्टदृष्टेः पर्वतारण्य इह सदृशरूपविज्ञानैर्मानुषैरपि समन मे
परिचयः, किं पुनः पक्षिरूपैः ? अपूर्वः कश्चिदयमागतः पतत्री' इत्यभिधाय विहितोवं. .5 लोकावलोकना सांध्यकृत्यनिर्वर्तनाय तस्माद्दीर्घिकातटशिलातलादु दतिष्ठत् ॥
३३४) अत्रान्तरे नितान्तमुपजातकुतूहलो नीलबहलपक्षमापाटलचकचुपुटमनुकर्तुमिव तस्य शुकविहङ्गस्याङ्गमुल्लासितहरितपत्रसंततिररुणतां निनाय निजमण्डलं चण्डभानुः , क्रकचकृत्तातिवृत्तरक्तचन्दनस्तम्भच्छेदछविना दिनकरबिम्बेन चुम्बितप्रान्तमञ्च
लन्यस्तधातुमुद्रास्तबकमिवाम्बरमराजत । पुञ्जीभूय मूले युगपदतिवाहिततरुणतपनातपाः 30 पुरस्तादुद्गतं ध्वान्तमनुगन्तुकामा इव प्रावर्तन्त पूर्वाभिमुखमखिलाः पादपच्छायाः ।
स्रसमानसरलरविकरशिरासंततिः स्वस्थानचलितद्विजसमूहो विवर्णसंकुचितच्छविः प्राप्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org