________________
तिलकमञ्जरी
२०१ ३२४) 'उद्वहतोनुरागमज्ञातपरस्परवियोग भोगसुखमुपभुञ्जानयोश्च तयोरतिक्रान्तेषु त्रिचतुरेषु संवत्सरेषु रूपनिर्भसितरतिरेकैवात्मजा जाता । मलयपर्वतः प्राप्तिहेतुरस्याः पारम्पर्यणेति पर्यालोच्य पित्रा तस्यैव भूधरपतेरभिधानेन लाञ्छितं मलयसुन्दरीति ललितं कृतं नाम' ।।
३२५) 'सेयं क्रमप्राप्त यौवना प्रकर्षमागतेन गीतनृत्यादिकलाकौशलेन देशान्तरेषु 5 लब्धख्यातिरपहृत्य खेचरैः पञ्चशैलकाख्यमन्तरद्वीपमुदधेर्दक्षिणस्य क्षणदामुखे प्रसुप्तैव नीता। तत्र च त्रिदशनिष्पादितस्य मणिशिलाप्रासादस्य पुरतः प्रत्यग्ररचिते विचित्रवस्तुविन्यास चारौ महति चामीक रस्तम्भमण्डपे कृतावस्थाना जगत्रयैकनाथस्य भगवतो महावीरजिनवरस्य निर्वाण दिवसात्प्रभृति विद्याधरैराब्धमङ्गलस्नात्रामवेक्षितुं पक्षावधि यात्रामायातया कार्तिकमासपौर्णमासीनिशीथे मया दृष्टा' ॥
10 ३२६) निशम्य चासाविमं चित्रलेखालापमुपजातपूर्ववृत्तान्तस्मृतिरमन्दशोकानन्दमन्तःकरणमुद्वहन्ती सतर्षमाकृष्य मां पुनः पुनर्गाढमाश्निक्षत् । अवलम्व्य च करेण प्रचलिता, पृच्छती प्रबन्धेन स्थितिवृत्तान्तमम्बायाः, परिवृता नभश्चरनितम्बिनीजनेन जिनायतनमिदमागच्छत् । आरब्धदेवार्चना च स्थित्वा चिरम् , आवासगमनाय मां पुनः पुनरतत्वरत् । अहं तु दर्शनेनास्य दिव्यदेवतायतनस्य विरतगमनाभिलाषा तिष्ठासुः । 'अम्ब! न युज्यते ममैतदवस्थायाः स्वजनेन सह संवसितुम् ; इच्छामि चैतत्कतिपया- 15 न्यहानि मुनिकन्यकाव्रतं पालयितुम् ; इदमेव मे वनं भवनमस्तु' ; इत्यवदम् ।।
३२७) सा तु निर्भरस्नेहमोहिता विहातुमनिच्छती तदेव मां पुनरवोचत् । यदा तु निश्चलनिश्चया 'न शक्यते नेतुम्' इति मां निरचिनोत् , तदास्य तिसभिर्भूमि काभिरुपरचितनिर्माणस्य मणिशिलामठस्य रम्यतरमध्यां मध्यभूमिकामाश्रयाय मे विश्राणितवती । वितीयं च शरीरपरिचरणाय चतुरिकाभिधामिमामन्तःपुरविलासिनीमुपनीत- 20 कतिपयपुण्यार्जनोपकरणा सरस्तीरदृष्ट' तदेवारुह्य हरिचन्दनविमानमन्तःपुरविहारिणा राजपरिजनेन परिगता गता स्वावासम् ॥
३२८) अहं तु तेन प्रत्यग्रलिपिना दिव्यपटपल्लवग्रन्थिलेखेन संदेहितदयितजीविता विमुच्य जीवितपरित्यागबुद्धिमत्रैव निरपत्रपा स्थिता । दर्शनाशया च तस्य गुणनिधेर्द्विगुणीकृततपश्चरणा निश्चलनिरुद्धचेतोवृत्तिरधरीकृतेन्द्रियग्रामायत्तिरग्रत एव दृष्टेऽ- 25 स्मिन्नदृष्टपाराख्ये दिव्यसरसि प्रत्युषस्येव निर्वर्तितस्नाना, वितीर्णसंध्यादेवतार्धाञ्जलिरागत्य सिद्धायतनमेतत्स्वहस्तनिवर्तिताभिषेका, सुरभिकिंजल्कैरकल्कमानसमभ्यर्च्य भगवन्तमादितीर्थकरमभिनवैः कनकवारिजैरन्ते च पूजाकर्मणः प्रणम्य पुरतो निविष्ठाऽस्य विष्टपत्रयपतेः, प्रशान्तवैराश्रमनिवासपरिचिताभिवृद्धतापसी भिरुपदिष्टानि प्रत्यहं जपन्ती प्रियसमागममन्त्राझराणि, वृक्षवल्कलनिवसनसमारब्धोपवासकृच्छचान्द्रायणादिविविधव्रतविधिः, अध्वश्रमेण 30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org