________________
10
कविधनपालकृता बाष्पवेगं सोद्वेगमघदत्-'देवि ! किमहमावेदयामि मन्दभाग्या ? दैवमत्र प्रष्टव्यम् , येनासौ संभ्रमकारिणा निरस्तकरुणेन देहमात्रेणैव भिन्ना तथापि प्रश्नविषयतां नीता। प्रापिता चेयमुपजातपरिचयलोकशोकोद्रेकहेतुमेकपद एवातिकष्टमीदृशमवस्थाविशेषम् । शृणु कृतावधाना । श्रावयामि येयं यत्र चानया सह पूर्वमुपजातः परिचयः ॥
३१९) इदं हि तावद्विदितमेव । प्रियंवदाया यथा सहोदरी, रूपसौन्दर्यखण्डिताखिलखेचरीचक्रचारुत्वगर्वा गन्धर्वदत्ता नाम मे स्वसा यवीयस्यासीत् । सा दशवर्षदेशीया सुवेलपर्वते पितुर्ग्रहमधिवसन्ती वैताट्यगिरिनिवासिना मातामहेन राजकन्योचिताभिः सह कलाभिरकाल एव परिणतं लास्यविद्यारहस्यमवलोकयितुमुत्पन्नकौतुकेनादरान्नीता स्वनगरी वैजयन्तीम् ॥
३२०) तस्यां पुरि कदाचिदभ्यमित्रीणे राजनि रजन्यामुपेत्य सारकरितुरगपत्तिपरिवृतेन जितशत्रनाम्ना शत्रुसामन्तेन पातितः प्रतिभवनमुद्भूतभीतवनिताजनाक्रन्दो महानवस्कन्दः । तेन निर्दयव्यापारितनिशितशस्त्रदुर्वारेण सर्वतः प्रसारता विरचितब्यूहवीरपुरुषदुःखप्रवेशेन क्षणादक्रियत कांदिशीको नगरलोकः ।।
३२१) ततः स्तोककालसूत्रितायोधनेषु निधनमुपगतेषु प्रधानपुरुषेषु, प्रहार15 विकलकाययष्टिषु यमातिथिभूतेषु यामिकेषु, अदृष्टरिपुपराजयोपपत्तिष्वपसृतेषु पत्तिषु,
गृह्यमाणमन्दुरावाजिनि विदार्यमाणदुर्मदद्विपे विलुप्यमानकोशकलशे व्याकुलीभूते समन्ताद्राजकुले, समरकेलिनामान्तर्व शिकः प्रविश्य कन्यान्तःपुरम् , उपजातकरुणः , त्रासतरलितनयन तारकाम् 'हा तात! हा तात !' इति विक्लवं व्याहरन्ती गन्धवदत्तामुत्क्षिप्य
गगनमुदपतत् । प्रस्थितश्च निमित्तीकृत्य तत्पितुः पस्त्यम् , अगस्त्यचरितेनाध्वनाघनायुघ 20 प्रहारच्छिन्नकायोऽतिकृच्छ्रेण दक्षिणजलराशिवेलावनाश्रयं प्रशान्तवैरं नाम तापसाश्रमं
प्रापत् । अवतीर्णमात्रश्च पत्रलतरुनिकुञ्जकूजत्समदकलकण्ठे तदुपकण्ठनिम्नगारोधस्यधिकाध्वसंधुक्षिक्षतव्यथाव्याकुलः, तत्कालसंनिहितस्य कुलपतेः समर्प्य ताम् , अल्पीभूतशोकः परलोकमगमत् ॥
३२२) आघाते च तस्मिन्दीर्घनिद्रया दुःखविद्राणवदनाममृतनिष्यन्दसुन्दरैरा25 श्वासनालापैरपगतविषादां विधाय तां कुलपतिस्तपोवनमयनयत् । अवर्धयच्चापत्यबुद्धथा
बद्धपक्षपातः । प्रतिदिवसमासादितोहामयौवनों च कदाचिद्रष्टुमागताय गोप्ने सकलदक्षिणापथस्य पार्थिवाय ख्यातमहसे कुसुमशेखराभिख्याय प्रायच्छत् ।।
३२३) अथ स राजा समुपजातहर्षस्तदासादनेन कृतकृत्यमात्मानं मन्यमानस्तत्रैवाश्रमे तामुपयम्य सम्यग्विहितेन विवाहविधिना गन्धर्वेण गर्वाद्धरः स्वनगरी काश्ची30 मागच्छत् । अकरोच्च तस्याः कनकवेत्रच्छत्रचामरादिराज्यालंकारसूचितमहोदयं महादेवी
पट्टबन्धम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org