SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ १८९ वनिताजनमनन्यदृष्टि रीक्षमाणो दिवसमनयम् । अवसिते च वासरे विरलीभवत्सु कृत्रि मतुरङ्गवारणक्रीडाप्रधानेषु प्रेक्षणकेषु, विघटितासु विटलोकलोचनसुधासु वेश्यारासमण्डलीषु, कृतपरस्परसेकयुद्धेषु प्रस्थितेषु मज्जनवापिकाभ्यः कनकशृङ्गभृङ्गारपाणिषु भुजङ्गपौरेषु, निर्याते यात्रायातनगरनारीगणे, क्षणेन विरते रतिभर्तुरायतनरामणीयके, झटिति नष्टाखिलाशः समं मार्तण्डमण्डलाभोगेन विच्छायतामगच्छम् ॥ तिलकमञ्जरी २८९) श्रीभूतसकलगात्रसंधिश्च कथमप्युत्थाय तस्माद्वारमत्तवारणकादे कहेलयोज्जिहानस्य कल्पान्तदहनदारुणस्य दाहज्वरव्यथावेगस्य मरणमेव मन्यमानो निराकरणम्, अङ्गणोपविष्ठानुपश्रित्य सर्वानप्यात्म सेवकान्प्रत्येकमवदम् - 'भद्राः ! प्रयात सदनम् । अद्य मया गृहीतनियमेनैकाकिनास्मिन्नेव स्मरायतनमण्डपे निवस्तव्यम्' । गतेषु च तेषु पुनरपि तदेवायतनमविशम् । तत्र च गृहीतविरहिवेषः प्रेषणानन्तरमेव सत्धरैरुपेत्य 10 परिचारकैरूपरचितमग्रे मकरकेतोः शिरोभागनिहितमृदुमृणालिकाकाण्डगण्डोपधानमम्बुकणिका निकुरुम्बकर्बुरमर विन्दिनीपत्र संस्तरमध्यारोहम् । तेन च प्रचुरदाहवेदनावन चिताहुनेव द्विगुणमुपताप्यमानो, जालान्तरनिपातिभिरंशुनिकरैः प्रासविसरैरिव हिमांशुना हन्यमानः कृत विनिद्रोद्यानब कुलकलिकाघातेन विषवातेनेव मलयमरुता विह्वलीकृतः, क्वण द्भिरुपकर्णमिष्टदेवतानामवर्णानिव जपद्भिरुत्तंस भृङ्गेप्रमाणो मुहुर्मुहुः स्मृति, येनैव प्रापितो 15 विपदमेतां तस्यैव परमशत्रो विषममार्गणस्यागत्य निकटे निषण्णो, मूढधीरितीवाबद्ध विकटाट्टहासैरालिङ्गितः सर्वाङ्गेषु प्रसारितभुजाकार दीर्घनालैः कुमुदजालैः, त्वदवलोकन साधकोपायमालोचयन्मरणम्, अतिशय करुणमङ्गनाया इवाक्रन्द शब्दम शृणवम् ॥ 5 २९०) श्रुत्वा च वेगान्निर्गतो बहिरुदस्त बाहुयुगलामुभयगण्डस्थलप्रसृतबाष्पसलिलस्रोतसमशेषदिक्प्रहितनिः प्रत्याशनयनामा यतनसाल शिखराग्रस्थिताम् - 'अहो नृपति - 20 मन्दिरा रामवर्तिनो नगरलोकाः ! शृणुत कृपणाया मम प्रार्थनावचः; यः कश्चिदत्र यात्रा - दर्शनार्थमागतः स्मरायतनमध्ये चाकृत्रिमसरित्तीरमण्डनेषु माधवीमण्डपेषु वा कृताभिनवसंस्कारासु क्रीडागिरिगुहासु वा गन्धसलिलच्छटाधौततटशिलातलेषु कमलकुमुदीर्घिकापुलिने वा गृहीतव्रतः श्रान्तः पानगोष्ठीप्रसक्तः प्रियाविरहवेदना वा तिष्ठति, स तूर्णमुत्तिष्ठतूत्तिष्ठतु समावर्जयतु पुण्यस्कन्धमतिमहान्त मेकस्य सकलजगदेकचूडामणेः 25 कन्यकारत्नस्य परिरक्षणेन रक्षन्ननन्तं प्राणिसंघातम्'; इति विक्लव विलपन्तीमिमामेव तव सहचरीं बन्धुसुन्दरीमद्राक्षम् । दृष्ट्वा च तीव्रदुःखोपतप्तहृदयः सदयमवदम् - 'भद्रे, का त्वम्? किमर्थमाक्रन्दसि ? केयं कन्यका ? कस्यापत्यम् ? किमस्या जातम् ? किं चास्माभिरत्र प्रतिविधातव्यम् १' इत्यभिहितासौ विलोक्य मां तत्कालमेव स्वस्थानगतजीविता शिरसि बद्ध्वाञ्जलिम् ; ' भ्रातर ! अलमलं प्रश्नेन, ममैव पृष्ठतो धाव धाव, 30 शीघ्र कुरु कुरु प्रगुणां करे कृपाणिकाम्, छिन्द्वि छिन्द्वि पुरतोऽस्य सरसीतीरशाखिनः ; Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy