________________
तिलकमारी
१८५ २७६) अथ निविश्य सा विहितकुशलप्रश्ना विलम्ब्य स्तोकमुत्सुका मामवादीत्--'मतदारिके ! किमनेनैव शुष्ककण्ठाश्लेषेण दर्शितस्नेहया मया स्थातव्यम् ? उतास्य महाराजसूनोस्त्वत्समागमप्रदानपरमोपकारिणः पुण्यैः कथंचिदासादितस्य कर्तव्यः कश्चिदु. पचारः १' इति कृतप्रश्नां च तां वारंवारमवनतमुखी--'सखि ! किमर्थ न करोषि ? पूर्वमपि मया शरीरतः प्रभृति यत्किंचिदस्ति तत्समर्पितं समस्तमपि ते । किमन्यदस्मा. 5 दप्यधिकमिच्छसि ?' इति साभ्यसूयेव चरणाङ्गुष्ठलतया लिखन्ती क्षोणितलमव्यक्तमवदम् ॥
२७७) सा तु निशम्य तजातसमदा ‘भर्तृदारिके ! यदि तवैष निश्चयस्तत्किमन्येन ? साश्वगजवाहना सरत्नस्वर्णकोशा सपरिजना त्वमेवास्मै मया विश्राणिता' इत्यभिधाय, तत्क्षणावबद्धसाध्वसप्रकम्पतरलिताङ्गुलीकम् 'अलीकवत्सले ! मुश्च माम् , इष्टसंयोगोऽयमस्याः परमदाहदायी भविष्यति' इति कृतनिषेधमिव सप्रहर्षा समाकृष्य 10 मत्करतलम् , अविरलोद भिन्नपुलकजालकेन स्वेदजलसेकादुद्गताङ्कुरेणेव तत्कालकन्दलितकन्दपमदमुकुलितालोलपक्ष्मणि मदीक्षणयुगे निहितनिस्तरङ्गचक्षुषस्तस्य दक्षिणाग्रपाणिना समयोजयत् ।।
२७८) कृतकरग्रहणां च मामीषन्नतमुखीमुपवेश्य तस्यार्धासने, समुज्झितासना समानीय करयुग्ममग्रतः, कृताञ्जलिरवोचत्--'कुमार ! वृत्तस्तावदेष संक्षेपेण युवयोरभी- 15 क्ष्णमाकाक्षिणोर्मनोरथसहस्रः करग्रहमहोत्सवः । संप्रति कृतार्थाहमुपजाता । समासादितं स्वाधीनत्वम् , अपसृतश्चिन्ताराशिः, अवगत सुखस्वरूपम् , आरोपिता मनसि निद्रानन्दसंप्राप्तिः । किं न तद्यन्न मे संपन्नमभिमतम् ? तथापि कृपणार्थिजनचेतो वृत्तिवदजातपरितोषा प्रार्थये किंचित्' । इत्युक्तश्च स तया स्तोकमवनताननो हीत इव तामवादीत्--'बन्धुसुन्दरि ! किं प्रयच्छामि १ त्वदुपकारस्यास्य सदृशं दानमपि नास्ति । 20 किं वस्तुनान्येनोदितेन १ निजभुजार्जितामवनिमयशेषामर्पयामि ते, किं तु सांप्रतं दातुमप्रभुरहम् । यदि त्वं प्रीतिदानार्थिनी तदेनामात्मसहचरी याचस्व । मम पुनः शरीरादारभ्य यत्किंचिदस्ति तत्पूर्वमेव सर्वमुपनीतमस्यै समुद्रमध्यावस्थितेन सुहृदा कर्णधारेण' । इत्यभिहितासौ द्विगुणतरमवाप्तपरितोपा विहस्य तं पुनरभाषत--'कुमार ! कस्मान्महाकृपण इव मिथ्योत्तरैर्निवारयसि माम् । अनाकुलस्तिष्ठ । न मयार्थार्थमाबद्ध एष ते 25 पुरः प्रार्थनाञ्जलिः । इदं ममाभिप्रेतम् । "प्रेतनाथमुखनिपतितामेतांमलयसुन्दरीमुद्धर्तु-. कामया काममनुभूत एतया क्लेशः” इति कुर्वता मय्यनुक्रोशम् , “क्रमागतो महापुरुषमार्गः कुलाभिमानिभिरत्याज्यः” इति भृशं विमृशता, "वदारपरिपालनकर्म गृहमेधिनां धर्मः" इत्यजस्र ध्यायता, “त्रिभुवनातिशायिरूपलावण्यया दुर्गदेशस्थितोऽप्यविज्ञातकुलशीलसनिवेशो दृष्टमात्रः स्वयंघृतोऽहमनया" इति मनसि न्यस्यता, समुद्रपातादिमरणा- 30 ध्यवसायसूचितममुष्याः स्नेहमन्वह चिन्तयता, "मद्वियोगे प्राणनिरपेक्षया रक्षितं चारित्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org