SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १८२ कविधनपालकृता संपादितजला कृत्यम् , तया च प्रयत्नसंरक्षितया स्फुरदुदारवर्णयापि कस्याप्यसंविभागीकृतया सिद्धमन्त्रविद्ययेव दिव्यकुसुममालया स्वदेहपरिरक्षणाय कृतशिखाबन्धम् , इन्दुकान्तनिष्यन्दशिशिर हृदि स्थिताया अपि मम प्रेमदोषादाशङ्कितां पाशबन्धमूर्छामिव छेत्तुमानन्दजलबिन्दुविसरमनवरतमोक्षणाभ्यामधःप्रवर्तयन्तम्, अङ्कदेशोपवेशितायाश्च मे 5 मुहुर्गात्रमभिनवैः कलीगर्भपत्रैर्वीजयन्तम् , मुहुर्जललवस्यन्दिभिः कमलिनीकन्दैरवयवानाच्छादयन्तम् , मुहुः करमृदितनिष्पीडितेन चन्दनाग्रपल्लवरसेन स्तनपृष्ठमनुलिम्पन्तम् , मुहुरासन्नतरुवल्कलविवराकृष्टेन कर्पूररेणुना कपोलौ च्छुरयन्तम् , मुहुः स्वेदिना करतलेन पाशपीडितस्कन्धधमनिविधुरां कन्धरां संवाहयन्तम् , मुहुर्दृष्टिरोधिनीमनिलविधुता मलकपद्धतिं सलीलमुक्षिप्य नखशुक्तिभिः श्रवणशिखरमारोपयन्तम् , मुहुनिश्चलाक्षिपक्ष्मा 10 प्रसंग्रथितमवतंसमञ्जरीरजः सरसिजगन्धिना वदनमारुतेन व्यपनयन्तम् , मुहुः श्वास पायिनो मुखवासपरिमलहतानुद्यानमधुकृतो मधुरमुल्लासितेनोत्तरीयपल्लवेन व्यावर्तयन्तम् , आलापनाय च वारंघारमव्याहतश्वासदर्शनोपजातपरमाश्वासां बन्धुसुन्दरी व्यापारयन्तम् , आकृतिविशेषदर्शनोपजातविश्वासया च तया सविस्तरमाख्यायमाने मदीयवृत्तान्ते सादरवितीर्णकर्ण, तमेव पूर्वदृष्टम्, ऊर्वीपतिकुमारमद्राक्षम् ॥ २७०) दृष्ट्वा च संभ्रान्तहृदया किमेष पाशग्रन्थिपीडया निबिडमास्कन्दितान्ममैव हृदयाद्विनिःसृतो बहिः ? अथ प्रार्थिताभिर्मदनुकम्पया देवताभिर्दिव्यशक्त्या कुतोऽप्यानीतः १ उतान्यदेव किंचित्प्रयोजनमालोच्य गुरुजनेन प्रहित इह परिभ्रमन्कौतुकेन प्राप्तः १ आहोस्वित्तेन चतुरोक्तिनिपुणेन नाविकेनावबोधितं स्वबुद्धथा वावगतमाधाय मनसि तत्कालमीहितस्य तस्यास्मदालापस्य हृदयार्थमनुरागप्रेरितः परापतितः ?' इति वितर्कयन्ती 20 किचिच्चलितलोचना चिरमतिष्ठम् ॥ २७१) चिन्तयन्ती च तदचिन्तितप्राप्तमनेकजन्मोपार्जितैः सुकृतकर्मभिरपि दुरापम्, आकल्पावधिकृतस्तपोभिरपि दुःसाध्यं, चतुर्मुखप्रमुखदेवतानिदानवरप्रदानैरप्यलभ्यं, लब्धरम्भोर्वशीरूपसौभाग्याभिरप्सरोभिरप्यनमिलष्य, तदङ्कशय्यावस्थानमात्मनो; दूरारूढगर्वा सर्वमपि सौभाग्येन भुवनत्रयान्तर्वति तृणाय मन्यमाना स्त्रणम् ; अवजितारविन्दगर्भकेसर25 सौकुमार्येण मज्जगतमपि मुष्णता विरहदाहोष्माणम् , आनयतेव संनिपातनिद्रामिन्द्रियाणां, रचयतेव चन्दनद्रवेण चर्चामाचरणमन्तःकरणस्य, क्षिपतेव क्षीरसागरोदरे निरवशेषानवयवान् , परिणमयतेव शारदज्योत्स्नारूपेण शरीरम् , एकीकुवतेव प्रतिप्राणिस्थितानि सकलान्यपि त्रैलोक्यसुखानि, असंख्यैरपि निदर्शनैरनावेद्यहृद्यतास्वरूपेण सारमिव सुधारसस्य सत्त्वमिव शंकरशिरःशशिकलाशैत्यस्य सकलमादाय विधिनोत्पादितेन, समुद्रपातसमयेऽप्यनासादित30 पूर्वण, स्वप्नान्तरेष्वपि निद्रालाभविरहादलब्धेन, पुनरलभ्योऽयमनयेति जातकरुणेनेव मकर केतुना परां स्वादुतामानीतेन भाविता तस्य सकलगात्रस्पर्शन; व्यवधानहेतुरिति पुलकजालकोद्भेदमपि निन्दन्ती, कुङ्कुमाङ्गरागमपि विपक्षपक्षे स्थापयन्तो, भूषणप्रभावितानमपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy