________________
10
१७४
कविधनपालकृता मानपरागे रागान्धबन्धकीजनरजनीयमानवासरे विसारिशृङ्गारसागरप्लावितजगति जर्जरिताध्वगवधूजनजीविताशे निरङ्कुशीकृताभिनवयौवनविकारे निष्कारणोत्कण्ठितकठिनहृदयप्राणिकरणवृत्तावृतुचक्रवर्तिनि प्रवृत्ते सकलत्रैलोक्यरामणीयकैकवसतौ वसन्तसमये,
समधिकोदीर्णविरहव्यथामुदारसरसाभिराकस्मिकोपजातदुर्घटप्रियसमागमानां मनस्विनीनां 5 चिरंतनाभिराश्चर्यकथाभिः शयनपर्यङ्कोपविष्टया बन्धुसुन्दर्या समाश्वास्यमानामुत्सुकोत्सुका
समागत्य कात्यायनिका नाम शुद्धान्तचेटी प्रातर्मामवोचत्—'भर्तृदारिके ! देवी समादिशति, “अद्य मदनत्रयोदशीप्रवृत्ता मन्मथायतने यात्रा । प्रस्थितो विचित्रनेपथ्यधारी समग्रोऽपि नगरनारीजनः कुसुमाकराह्वयं मन्दिरारामम् । त्वमपि सज्जीकृताशेषपूजोपकरणा प्रवर्तस्व परिवृता सखीजनेन । निर्वतय विशेषपूजामशेषविघ्नोपशमाय परमया भक्त्या विहितभक्तिप्रहजनवाञ्छितार्थसिद्धर्भगवतो मन्मथस्य । दत्तासि पित्रा मन्त्रिवर्गोत्साहितेन विग्रहोपशमाय संप्रति त्वत्पदानमात्रेणैव प्रतिपन्नसंधेरयोध्याधिपतिसेनापतेर्वायुधस्य । समागतास्तदीयप्रधानपुरुषाः । भविष्यति श्वो भवत्याः संप्रदानविधिः" इति' । उदीर्य विरराम ॥
२५०) अहं तु तच्छ्रुत्वा झटिति नष्टनिःशेषसत्त्वा, वज्रदण्डेनेव ताडिता 15 शिरसि, शूलेनेव निर्दारिता वक्षसि, उपरिपर्यस्तेन गिरिणेव गुरुणा समास्कन्दिता सर्वा
वयवेषु, मूर्छापरवशा तत्रैव शयने तिर्यगपतम् । प्रत्यागतचेतना च कथंचिदतिचिरेणोत्थाय दुःखभरपीडिता 'किमपुण्यकारिणमिदानीमेवात्मानमुपसंहरामि १ किमप्रियनिवेदिकामिमामेव कात्यायनिकां सनिकारमात्मभवनान्निरियामि ? किमित एव गत्वा समारब्धकोपकलहा
शिथिलितानुवृत्ती रूक्षरक्षः पितरमधिक्षिपामि ? किमास्थानस्थमेव मन्त्रिवर्गमग्रतो राज20 लोकस्य लचितौचित्या जवादुपसृत्य भृत्यजनमिव निर्दय निन्दामि १ किं 'मामशरणा
मितो मरणतुल्यादुपद्रवात्परित्रायध्वम्” इति दर्शितदीनभावा बान्धवानभिधावामि १ किम् "एवंविधा बहुदुःखभागिनी निर्भाग्या भवता कृताहम्" इत्यूर्ध्वबाहुविधिमुपालभ्योपालभ्य विलपामि १ किमाकस्मिकोपनतास्मदुःखविद्राणवदनां बन्धुसुन्दरीमवलम्ब्य कण्ठे मुक्तकण्ठ
माक्रन्दामि ?' इति महामोहावर्तपतिता मुहूर्तमेक किमपि कर्तव्यमात्मनो नाज्ञासिषम् ॥ 25 २५१) क्षणेन चोपशान्तकलुषचेतोविवर्तावर्तवलया जलदकालसरिदिव शरदि
भूयः स्वच्छतामगच्छम् । अकरवं च चेतसि-'अविज्ञाय मच्चित्तवृत्तिम् , अनाकर्ण्य वचनमम्बायाः, अनवलम्ब्य मत्पक्षज्ञातिवर्गमतम् , तथात्यन्तवत्सलेनापि किं निमित्तमिदमनुष्ठितं झटित्येव कार्य तातेन ? यदि वा, न कोऽपि परमार्थतः प्रेयाननुवर्तनीयः पूजनीयो
वा प्रजारक्षणमात्रकर्तव्यानां नरपतीनाम् । को वा मदीयाभिप्रायवेदनेऽवसरस्तातस्य ? 30 न हि कोऽपि कन्यकायाः "प्रियः तवायमप्रियो वा” इति प्रदानसमये समाजमित्रबन्धू
नामबुधोऽपि पृच्छति । तदकारणे ममैष पितरि रोषः । कोऽत्र दोषस्तातस्य १ मन्त्रिणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org