SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ૨૦૨ २४७) एकदा च विविक्तदेशस्थितां बन्धुसुन्दरी मामपृच्छत् - ' भर्तृदारिके ! तदा समुद्रोदरे तस्य कर्णधारथौरेयस्य नौस्तव च्छद्मना विधाय तां तथाविधप्रार्थनामुपनीतनिजपतेरपि दत्तं त्वया प्रतिवचनम् ? इति पृच्छतीं विहस्य तामहं प्रत्यवोचम् — 'सखि ! किमेतेन तव चिन्तितेन ? अद्यापि बहु चिन्तनीयमास्ते । यदि तावदवहितस्तस्य मद्वचनस्यार्थमवधारयिष्यति । निमनश्च सागरादुत्तरिष्यति । नितान्तमनुरक्तो वा मयि 5 भविष्यति । स्थानं चैतदागमिष्यति । ततः स एव तन्नायकस्तवावेदयिष्यति । न चेकिं मिथ्याप्रलापेन' १ इत्युक्ता मयैषा मौनमभजत् ॥ तिलकमञ्जरी २४८) अहमपि ततः प्रभृति निभृतेन्द्रियवर्गवृत्तिगुरुजनानुवृत्त्या कृतप्रणयापि कुसुमताम्बूलभूषणाङ्गरागेषु वैराग्यमन्तः परमुद्वहन्ती, मुहुर्मुहुः प्रमृष्टपर्यश्रुनयना यथादृष्टाकार तस्य नृपकुमारस्य संचार्य चित्रफल के सततमवलोकयन्ती, प्रयत्नपरिपालिताभिः 10 स्वसंवर्धितानां प्रधानवीरुधां सुमनोभिर्मनसिज त्रिकालमर्चयन्ती, प्रोषितभर्तृकोपदिष्टनीत्या कष्टरूपाणि प्रियसमागमत्रतानि शश्वत्पालयन्ती, प्रियदर्शनं पुरुषवर्गमग्रतः प्रकटितोदारवेषं स्त्रीनिर्विशेषमवगच्छन्ती, स्मरातुरैर्नृपतिसूनुभिः स्वानुरागसंदर्शनाय प्रयुक्ताभिः पुरपरि - व्राजकाभिः सख्यमव्रजन्ती, विहितापरवरनामोद्घट्टनां 'न दातव्यास्मि कस्मैचित्' इति सखीमुखेन जननीं निवारयन्ती, 'दुःसहः प्रियवियोगः' इत्युपजातकरुणा च दोहदानु- 15 भावाद्दिवापि विकसितानां विलासदीर्घिका नीलनलिनाकराणां प्रभान्धकारेषु रजनीशङ्कया विघटितानि मुग्धचक्रवाकमिथुनानि मिथः संयोजयन्ती, जडचेतसा परिजनेन भिन्नभिन्नाश्रयावस्थापितानि शुकचकोर कोकिलप्रभृतिपक्षिमिथुनान्येकत्र पञ्जरे निक्षिपन्ती, स्वनिर्वर्तितोद्वाहमङ्गलयोर्बालवृक्षलतयोराकृष्य पल्लवौ परस्परेण संश्लेषयन्ती, देवताद्वन्द्वानि च पृथग्निष्पाद्यमानानि सूत्रधारैरेकप्रतिमागतानि कारयन्ती, शोकविकला कंचित्कालमनम् ॥ 20 २४९) एकदा च मुकुलभरनम्रनूतनाग्रस्तम्बे स्तवकनिकुरुम्बसंबाधमाधवीवीरुधि मधुस्पन्दिसिन्दुवारे मन्दारामोदिनि मदकलितकामिनीकटाक्षच्छटाच्छोट नकुड्मलिततिलकितह्रिति हरितालवर्ण कुसुमाकीर्णकिंकिराते किरातकामिनी कर्णपूरोपयुक्तकर्णिकारे कोरकितकुरबके विकचविचकिले कलिकाचितकाञ्चनारावनीरुहि नीहारधवलाङ्कोल्लधूलि - पटलसंपादितदिगङ्गनांशुके शुकचञ्चुकुटिलकुड्मलाकुलित किंशुकपलाशिनि विलासिनी - 25 वदनसरकसेकविकासितबकुले मुकुलकलापकपिलितबालचम्पके पिककुलकलकोलाहलाकुलितसहकारकाने कोरकाननचुम्बिचञ्चरीकचक्रमे चकितमुचुकन्दे मन्दारूढर विकर प्रौढिम्नि हीयमानयामिनीमहिमनि हिमानी विरहमनोहरनीहारकिरणे निष्करुणमकरध्वजे, अध्वजातलताकुसुमरजः परिमलप्रथितपान्थमनोरुजि राजीविनीवनविराजितपल्वले पल्लविताशोकविटपिनि विपिनपाटलापरिमलपानपीनालिमाले मालतीकुसुमसमृद्धिमथिनि मन्थरित- 30 प्रथमपुरुषार्थ सामर्थ्ये मिथुनमन्मथसुखसख्यदानदक्षे दक्षिणाशासमीरणोत्सारितमनस्विनी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy