SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १५० कविधनपालकृता वेशमाकृतिविशेष च रचितकरसंपुटा स्वागतशब्दपूर्वमभ्यधित-"महाभाग, भाग्यैर्माहशामिहानीतोऽसि । उत्तिष्ठ । सर्वदा सुखोचितामपि देहि कतिचित्पदानि गमनखेदस्य तनुम् । अनुगृहाण दर्शनेन वनवासिनोऽस्य जनस्य वसतिम् ।” इत्यभिहितोऽहं तया ससंभ्रममवतीर्य मत्तवारणात्प्रणम्य बद्धाञ्जलिः “यथा दिशसि" इत्युदीर्य तन्मार्गमनुसरन्य5 त्रागतेन त्वया गन्धर्वको दृष्टस्तमेव त्रिभूमिक मठमागच्छम् । प्रथममारूढे च मयि सा तापसकन्यका समारुह्य नागदन्तावलम्बितनिबिडवल्कलास्तरणायां भित्तिमूलघटितोत्तानगण्डोपधानपट्टायामचिरप्रमृष्टकुट्टिमशुचौ शपनशालायामवस्थापिताक्षमाला निर्गत्य धौतकरचरणयुगला कमण्डलु जलेन सकलामपि ममार्घादिकामतिथिपूजामकरोत् । स्व. हस्तोपनीतरुचिरपट्टासनथा च तया पुरः सविनयमुपविष्टया विलम्ब्य क्षणं पृष्टः सकलमपि 10 संक्षिप्य निजवृत्तान्तमावेदयम् । द्विगुणमुपजातपक्षपाता च सा तदाकर्णनेन तत्काल मागत्य द्वारदेशे दत्तदर्शनामध्वरेणुधूसरचरणयुगलां कन्दफलमूलपूर्णमभिनवं पलाशपत्रपुटकमुद्वहन्ती वनान्तरादागतां परिचारकामवलोक्य मामवोचत्-'राजपुत्र ! निरन्तरलतागुल्मगहनान्तरितदर्शनस्य वननिवासिनस्तपस्विलोकस्य कृताकृतमिव ज्ञातुमम्बरशिखर मारूढोऽयमखिलजगतः कर्मसाक्षी भगवानुष्णरश्मिः । गन्तव्यमधुना मया मध्याहूनकाल15 क्रियाकरणाय वनमध्यम् । त्वमप्युत्तिष्ठ सहितो मयेव । अनुतिष्ठ मध्यंदिनकृत्यम् । आसन्नवर्ती भोजनसमयः" । इत्यभिधाय चलिता । गता च क्रमेण रमणीयपरिसरामेकामरण्यसरसीम् । तस्याश्च पृथुलमणिशिलासोपाननद्धे तीर्थरोधसि कृतावस्थाना स्थापयित्वा कमण्डलुमादाय कुसुमान्यासन्नजाताभ्यो वनलताभ्यो निक्षिप्य सलिलक्षालिते ऽन्यतमसोपाने कृतस्नाना दत्तदिनकरार्घाञ्जलिर्जपन्ती पवित्राणि गायत्रीपदानि तावदास्त, 20 यावन्मे देवताचनकर्म निर्माणमगमत् । अवसिते च तस्मित्थाय सा प्रथममेव प्रक्षाल्य पुलिनभूमावुद्वापित परिधाय हंसधवल दिव्यतरुवल्कलांशुकमन्तिक मे समागच्छत् । उपनीतपत्रपात्रा च पुरतो निविश्य सादरं स्वहस्तेनापवर्जितैः सुधारसस्वादुभिः सुरलोकपादपफलैविधाय मामपगताहारवाञ्छमच्छशिशिरेण सरसाम्भसा कारितोपस्पर्शना मदुपनीतशेष कन्दमूलफलमास्वादितवती, भुक्तावसाने च विहितेतिकर्तव्या समागत्य 25 नातिनिकटे ममोपाविशत् । स्थित्वा च कंचित्कालमवचना पूर्वदृष्टमिव सहसंवृद्धमिव दृढमारूढप्रणयमिव चिरसमागतमभीष्ट बन्धुमिव सस्नेहमवलोकयन्ती पुनः पुनर्मा तमेव पूर्वमावेदितं विस्तरेण द्विपापहारघृत्तान्तमपृच्छत् ॥' २११) 'दृष्ट्वा च तां तथाविधामतिरेकमन्तःप्रकटितप्रीतिमुत्पन्नदृढतरसोह्रदोऽहं सोद्वेगमवदम्-"महाभागे, नैसर्गिकान्तःस्वच्छतापिशुनेन प्रणयिहृदयाह्लादकारिणा 30 सर्वत्रैवोपलक्षितपक्षपातेन तवामुना शीलेन तरलतां नीतो न शक्नोमि निभृतः स्थातुम् , येनात्मनो महिमा नमिच्छता पुरुषेण पूर्व वयस्यपूर्वा सर्वापि परयोषित्प्रायशो न बहु भाषणीया, विशेषतः प्रथमयौवना व्रतस्था यतात्मनामपि मोहविकारहेतुरेकाकिनी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy