SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ कविधनपालकृता जल्प श्रवणयुगमसत्कल्प कलयतः, निमीलितेक्षणस्य तां सर्वतो दिक्षु पश्यतः, चक्रवाकस्येवैकाकिनः सरस्तीरे निषण्णस्य, कुमुदषण्डस्येव क्वणभिरलिकुलैराकुलीकृतस्य, इन्दुना शमितनिद्रस्य मम दर्शनादुदीर्णदुःसहोद्वेगेव दूरानतविपाण्डुशशिमण्डलानना क्षयमगाद्रजनिः ॥ २०७) 'अथारुणकरपरामृष्टेषु प्रकटयितुमिव मे विषादान्धस्य भुवनाभोगमुज्झत्सु दिग्द्वाराणि शार्वरतिमिरेषु जलतुषारसारवाहिषु विहन्तुमिव मद्विरहदाहहव्यवाहव्यथां वहत्सु मन्थरप्रभातपवनेषु, श्वासशेषावशेषजीवितजीवितमाश्वासयितुभिव मामित. स्ततः प्रचलयन्तीषु पल्लवतालवृत्तानि प्रान्तवनलतासु, संध्यातपानुरञ्जितपत्रेषु सर्वरात्र जागरणजिह्मारुणाक्षमनुकर्तुमिव मामीषन्निमिषत्सु नीलोत्पलवनेषु, अवनितलनिषण्णनिः10 सहावस्थितेरुत्थापनाय हस्तावलम्बमिव मे दातुमन्तलताभवनमन्तरालैरवतरत्सु भास्कर करेषु, निराकृतमदीयधैर्योत्कर्षितेन मकरकेतुना समुत्तम्भितासु जयपताकास्विव वियति विततायमानासु सरःशायिसारसक्रौञ्चकलहसमालासु, जाते स्पष्टभासि प्रभातसमये भूयोऽपि तामप्रगल्भमृगशावलोचनामन्वेष्टुमनुसृततदीयपदपङ्क्तिरुदचलम् ॥ २०८) 'तां गत्वा प्रगुणमध्वनकेन पुनरपि प्रतिनिवृत्तामुपरि पतितेन पादप15 प्रसवरेणुना परामृष्टपूर्वदष्टसकलावयवशोभा क्वचित्सत्वरां क्वचित्सपिलम्बा क्वाप्यपथगां क्वचिन्मार्गलग्नां सरलां सैकतेषु, कुञ्चितां कुशस्तम्वेषु, खण्डितां खण्डशैलेषु, वलितां वृक्षमूलेषु. कुटिलां पङ्कपटलेषु, विरलां बालवननदीवेणिकोत्तरेषु, स्पष्टामूषरेषु, नष्टां शिलाफलकेषु, निश्चलया दृशा निपुणमीक्षमाणः पदश्रेणिमेलालतासदनस्य प्रान्तवर्तिषु वननिकुञ्जष्वतिचिर व्यचरम् । उपलब्धपर्यन्तश्च पर्यायेण तस्याः, क्षणेनैव शिथिलीभूत20 सर्वाङ्गसंधिः सविधवर्तिनस्तरोरेकस्य मूले निरवलम्बमात्मानममुञ्चम् । क्रमातिवाहित विततमूर्छान्धकारश्च 'किं करोमि १ का दिशमनुसरामि १ केनोपायेन तां पुनरपि द्रक्ष्यामि शून्येऽस्मिन्नराये १' इति विचिन्त्य वारंवारमुत्थाय च ततो वृथाशया तरलिताशयस्तुङ्गमारुह्य तटमेकमुन्मुखः सकलान्यपि समन्ततो दिङ्मुखान्यवालोकयम् । अपश्यं च तस्य सरस उत्तरे तीरे दूरतः श्रूयमाणमुखरपक्षारवमेकहेलयोत्पतितमन्तरिक्षे दिङ्मुखान्याश्र25 यन्त जलपतत्रिणां समूहम् । उपजातकुतूहलश्च तेन तस्याकस्मिकक्षोभेन गत्वा दृष्ट्वा च सर्वतो दत्तनिपुणदृष्टिस्तं प्रदेशमकरवं मनसि-"इन्त, यथेदमतिदूरसीमन्तितसान्द्रशैवलप्रतानमभिनवोपलक्ष्यमाणकोमलमृणालिकामङ्गमसकलप्रशान्तपङ्ककलङ्कधूसरसरस्तीरसलिलम् , यथा सरसकर्णिकावलयैरविवर्णकेशरकलापैर्विकाशदूरोत्तानपत्रपङ्क्तिभिस्युटितनालै रपि सरोरुहैरकृतेयं पुलिनभूमिः, यथा तोयार्द्रपदपतिमुद्रितरेणुषु मार्गो दृश्यते तथा 30 तर्कयामि सांप्रतमेव कृतप्रातःस्नानो दत्तदिनकरार्घाञ्जलिः पुरुषेषु नारीषु वा गतः स्थाना दितम्ः कोऽपि निजमावास" इति । सप्रधार्योदङ्मुखस्तेनैव दृष्टेनाध्वना स्तोकमब्रजम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy