SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ तिलकमअरी मध्यविहितावस्थितेरकस्मादुत्प्लुत्य कृतवियद्वर्त्मगमनेन दन्तिना कृतापहरणस्य संवृत्तम्, एवं तस्या अपि कथंचिद्भविष्यति । यद्वा युवतिपरिवारोऽपि तस्याः प्रकटितोऽनुमानेन यस्मात्सरस्तीरसैकते तत्र परिसर्पता पूर्वमवलोकितास्तदीयपदपङ्क्ति पर्यन्तेष्वनेकशतसंख्याचरणविन्यासा मया स्त्रीजनस्य” इति । विचिन्त्य कृतनिश्चयस्तद्दर्शनाशया पुनरपि प्रतीपमगमम् । अनिरूपित विषमसमभूमिभागश्च गत्वा सत्वरस्तं प्रदेश सर्वतो दिक्षु 5 निक्षिप्ततरलचक्षुस्तस्य सरसः समासन्नवर्तिषु लतामण्डपेषु तरुषण्डेषु नलवनेषु वालुकापुलिनेषु जलजम्बूनिकुञ्जेषु शिलालयनेषु शैलकन्दरेषु वननदीनिर्झरणेष्वन्येषु च मनोरमे स्थानेषु तान्वेषितवान् । अनुपलब्धतदुदन्तश्च किंचित्सावशेषेऽहनि हृतस्तदनुरागेण पुनरपि तमेव पूर्वदृष्टमिष्टज्ञातिगृहमिव नित्रास हेतोरे लालतामण्डपमुपागमम् ॥' કચ્છ २०५) 'दृष्टा च त ं नष्ट सकलपूर्वशोभ निशामुखमिवास्तमितशशिलेखम्, 10 उदधिजलमिवोद्धृतसुधम्, सौधशिखरमिवापनीतपताकम् . कमलषण्डमिवोड्डीनहंसमालम्, इन्दुवदनया तया विरहितमुपारुढ गुरुविषादः स्थितो द्वारदेशे तथैव तां पुरोऽवस्थितां प्रत्यक्षमिवेक्ष्यमाणश्वेतसा सुचिरम् । उत्थाय गत्वा सरसि चिरपरिभ्रमणखेदायासितत ' प्रक्षाल्य चरणयुगलं कृत्वा च किंचिद्देवतास्मरणमभिनवोद्धतानास्वाद्य कतिचिदपनीतपङ्कोपलेपनिर्मलान्मृणालिनी कन्दानापीय च करांगुलीविवरविगल दिन्दु दीधितिधवलधार सुधारस - 15 स्वादु स्वेच्छया सलिलमात्त कोमलतमालकिसलयस्तस्य प्रियाङ्गलत परिष्वङ्गसुभगस्य दिव्याङ्गरागपरिमलस्तोकवाहिनो रक्ताशोकविटपकस्य निकटे शयनमरचयम्' || २०६) 'तत्र च प्रथमदर्शनेऽपि सेय' चक्र सेनतनयेति यन्ननिर्णीता, व्रीडया साध्वसेन वा नेयमुत्तरं प्रयच्छतीति मन्यमानेन यन्न वारंवारमाभाषिता, विहाय रक्ताशोकविटपकं निकटदेशे कृतस्थिरावस्थाना यन्न करतलेनावलम्बिता, मुहुर्मुखावलोकनेन 20 याचमाना निर्गमनवर्त्म यद्द्वारदेशादीषदपसृते नानुवर्तिता, स्पर्शशङ्काविवर्तिताङ्गलता विनिर्यती बहिर्यत्प्रसारितोभयभुजेन गाढं न परिरब्धा, लब्धसुरभिश्वास परिमलेन सविधमागतेऽपि वदनस्य परिणतबिम्बपाटलेऽघरमणौ यन्न परिचुम्बिता, गत्वा किंचिदन्तर विवर्तितमुखी मुहुर्मुहुलताजालकान्तरेण स्थित्वा स्थित्वा तिर्यगवलोकयन्ती निर्भरानुरागापि भीति यत्संभाविता, मुग्धता निराकृतोचितक्रियाप्रवृत्तिश्च निरनुरोधेति जातावज्ञेन यद् 25 व्रजन्ती पृष्टतो नानुसृता, तेनानेकजन्मान्तरसहस्रनिर्वर्तितेन महापातकसमूहेने वात्यन्तमन्तरनुतप्यमानस्य, संताप वेदना विनोदाय विहितैर्वारंवार मसमञ्जसर्गात्र परिवर्तनैर्व्यस्तशयनीयस्य निदाघमध्यंदिनानिलस्पर्धिभिरनारत वहद्विरायतोष्णैः श्वासमारुतैर्मर्मरी कृतलतापल्लवस्य, लब्धतदीयगात्रसङ्ग वाममङ्गमनङ्गज नित स्वेदसलिलेन दोष्णा दक्षिणेनामुकुलितेक्षणस्य शंभो रिवार्धनारीश्वरस्य प्रतिक्षण परिष्वज्यमानस्य, प्राणमुपसर्पता तर्पि- 30 तप्राणेन रक्ताशोकसङ्गिनः तदङ्गरागस्य परिमलशेषेण रक्षितोत्क्रामज्जीवितस्याश्रुततदीय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy