________________
१४५
तिलकमञ्जरी
गिरिशनयनोदचिर्दग्धान्मनोभवपादपा
द्विदितमथवा जाता सुभ्ररियं नवकन्दली ॥४॥ जानीथः श्रुतशालिनौ खलु युवामावां प्रकृत्यर्जुनी
__ त्रैलोक्ये वपुरीगन्ययुवतेः संभाव्यते किं क्वचित् । एतत्प्रष्टुमपास्तनीलनलिनश्रेणीविकाशश्रिणी
5 ... शङ्केऽस्याः समुपागते मृगदृशः कर्णान्तिकं लोचने ॥७॥ २०२) 'निर्वर्ण्य चातिचिरकालमालपितुकामस्तदभिमुखोऽभवम् । सापि मां तथागत्य द्वारदेशे कृतावस्थानमेकाकिनमाबद्धनिश्चललक्ष्येण चक्षुषा प्रत्येकमवयवानवलोकयन्तमवलोक्य समुपजातसाध्वसा सहसैव प्रबलमारुताहता बालकदलीकन्दलीय कम्पितु. मारब्धा । दृष्ट्वा च तां तथाविधामुपजातकरुणोऽहं विधायाकारसंवरणमर्पितनिर्विकार- 10 स्तिमितदृष्टिस्तन्मुखारविन्दे स्थानस्थित एव तां शनैरवदम् –'बालिके ! का त्वम् ? किमर्थमेकाकिनी प्रविष्टा शून्ये लताजालकेऽस्मिन् , अकस्मादेवमुद्घान्तचित्ता भीतेव दिक्षु क्षिपसि विकसितेन्दीवरदलदामदीर्घान्दृष्टिपातान् ? किं च मां दृष्ट्वानिष्टशङ्किनीवात्मनो वारंवारमपवारिततनुस्तनीयसा स्तनांशुकेन संकुचसि रक्ताशोकविटपकस्यास्य मूले ? कृत सुभु ! संभ्रमेण । मा स्म भैषीः स्वल्पमप्यस्माजनात् । जानन्निहावस्थिता 15 मुन्मथ्यमानो मन्मथेन न त्वां निमित्तीकृत्याहमायातः । न च त्वदपहारे कृतप्रयत्नः क्रूरात्मा कश्चिदसुरो वा गुह्यको वा गन्धर्वो वा खेचरो वा भवामि । भूमिगोचरोऽहमखिलदिङमुखख्यातकी तिरखण्डितप्रसरवाहिनीवाहखुरपुटक्षुण्णदक्षिणापरपूर्वजलधिवेलावनस्य सर्वावनिपालमौलिमुकुटघृष्टानिनखमणेरिक्ष्वाकुवंशालंकारस्य राज्ञो मेघवाहनस्यात्मजन्मा हरिवाहनो नाम कुमारः कान्तारभूमौ कथंचिद्वीणया वशीकृत्य विधृतमात्मीयमेव सेनावारणं 20 प्रधानमधिरूढो निरङ्कुशः केनाप्यविज्ञाततत्त्वेन व्योमचारिणा वैरिणेव तमनुप्रविश्य भूमिमेतामानीतः । समुत्खातशस्त्रिकादर्शनोपजातसत्रासेन च सहैव दूरनिर्झरिणातनिनादेन मुक्त्वा निरालम्बमम्बरतलादवाङ्मुखमात्मदेहमिह महासमुद्रगम्भीरादरे सरसि निक्षिप्तः । . समुत्तीर्य च ततो यथाकथंचित्प्रस्थितेन दृष्टा मया दृष्टिहारिणी, हरिणाक्षि ! रमणीय घृक्षगुल्मे ऽस्मिन्प्रदेशे सूक्ष्मसिकतायां पुलिनभूमावभिव्यक्तशुभलक्षणा चरणपदपङ्क्तिः । तां 25 च कौतुकादनुसरन्सरस्तीरमण्डनमिमं लतामण्डपमनुप्राप्तः। दृष्टा च भवती। अनुभूतं चिरादनेकजन्मान्तरसहस्रसंचितस्य सुकृतराशेरेककालमवाप्तपरमपरिपाकं फलम् । अवधारितमवधिभावेनाङ्गनारूपनिर्माणकौशल विधातुः । कवलितोऽगस्त्यचुलुकस्पर्धयेवैकहेलया दूरकृतविस्तारेण चक्षुषा समस्तदिङ्मुखोलची लावण्यजलधिः । निष्फलापि सफलीभूतेयं विदेशयात्रा। सांप्रत यातुमिच्छामि । पृच्छामि त्वाम् । कथय । कोऽयं जनपदः १ 30 ... किमाख्योऽयमचलः ? केन पुण्यात्मना खानितमिदं सरः ? कः प्रशास्ति भुवमेतां भूमिपतिः ?” इत्यादि' ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org