________________
5
15
तिलकमञ्जरी उद्यजाड्य इव प्रगेतनमरुत्संसर्गतश्चन्द्रमाः
पादानेष दिगन्ततल्पतलतः सङ्कोचयत्यायतान् । अन्तर्विस्फुरितोरुतारकतिमिस्तोमं नभःपल्वलाद्
ध्वान्तानायमयं च धीवर इवानूरुः करेः कर्षति ।। ६९ ॥ सद्यःसंहृतघोरघूत्कृति मनागूध्याभीभवदृष्टयो,
जीर्णानोकहकोटराणि शनकैर्मान्त्यमी कौशिकाः । किश्चास्कन्दति शैलकन्दरभुवो भिन्नं करैरारुणै
- रेतदर्पकरालकोलकपिलश्यामं त्रियामातमः ॥ ७० ॥ ताम्बूलद्रवरागराजिरुचिरैर्मध्ये बहिषूसरैः,
किश्चिन्नूतनकाञ्चनारसुमनःपत्रं हसन्त्योऽधरैः । 10 एताः पण्यपुरन्ध्रयो निधुवनक्रीडाजडैरङ्गकै
निर्गत्य प्रियसद्मनः स्ववसते/थीरलंकुर्वते ॥ ७१ ॥ जाताः सर्वदिशो दिनान्धवयसामन्धास्तवेव द्विषां,
प्राप्यन्ते घटना रथाङ्गमिथुनैस्त्वद्वाञ्छिताथैरिव । आरोहत्युदयं प्रताप इव ते तापः पतङ्गत्विषां,
द्रष्टुं नाथ ! भवन्मुखश्रियमिवोन्मीलन्ति पद्माकराः ।। ७२ ॥
श्रुत्वा चेदमुन्मिषितलोचनः, सलीलमुत्थाय शयनात् , ससैनिको नगरबाह्यायां जगाम । परिभ्रम्य च स्वभावरमणीयपरिसरेष्वारामेषु सरःसु देवतायतनमण्डलेष्वावासमाजगाम । मध्याहूनसमये च दूरादेव दृश्यमानशुभ्राद्धविस्तारमदृष्टपारतरुसरित्सरो. वराढय वैताठ्यभूधरमध्यारोहत् ॥
. 20 १९२) कृतावस्थितिश्च शिखरदेशे करतलस्थमिव नाकलोकम् , मूले निलीनमिव मध्यम भुवनम् , अध्यासितानीव दृष्टिमध्यमाशामुखानि मन्यमानः, समन्तात् प्रहितदृष्टिः, उष्णीषपट्टमिव जम्बूद्वीपस्य, मानसूत्रमिव भारतवर्षस्य, सेतुबन्धमिव गगनसिन्धोः, सीमन्तमिव भुवः, हारमिव वैश्रवणहरितः, ताण्डवप्रसृतखण्डपरशुभुजदण्डभस्मेव रेखाकारेण पतितं, प्रलयविप्लुतक्षीरसिन्धुफेनमिव निम्नानुसारेण स्थितं, त्रिदिवदर्शनो- 25 कण्ठया मन्दाकिनीप्रवाहमिव हेलयोत्पतित, समग्रमेदिनीभारधारणक्षम रूपान्तरमिव शेषस्य, विस्फुरद्रत्नकटकान्तं बाहुमिव क्षीरोदस्य, पातालावधिप्रविष्टमूलनिश्चलबन्धमिव भूगोलस्य, विशालकटकावष्टब्धभूतलं प्रतिपक्षमिव हिमवतः, पूर्वापरोदधिवेलोवलममुदकपानतृष्णया जीर्णसंवर्तकाम्बुदसंघातमिव युगान्तसमयमुदीक्ष्यमाणम् , इन्दुद्युतिमुषा देहप्रभोल्लासेन पौलस्त्यहस्तोल्लासितं कैलासमिव हसन्तं, प्रकटितबहुस्रोतसा 30 निर्झरनिवहेन तुहिनशैलस्पर्धया जाहूनवीसहस्राणीव सृजन्त, दिगन्तरव्यापिभिर्दरीमुखसमीरैः सुमेरुमहिमाभ्यसूयया निःश्वासानिव विमुञ्चन्तम् , अश्रान्तसन्ततिभिः शकुनिकोलाहलैः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org