________________
कविधनपालकृता वीक्षमाणः क्षणेनैव दक्षिणेतरश्रेणितिलकभूतम् , अभिभूतपुरुहूतनगरीरूपविभ्रमम् , उदग्रमणिशिलाशालशिखरोल्लिखितगगनोदरं गगनवल्लभनगरमाससाद ॥
१८८) प्रतिसदनमुत्तम्भितविविधवस्त्रध्वजेन गन्धजलसिक्तनिजनिजप्रतोलिना सर्वतो विप्रकीर्णपुष्पप्रकरण, 'निर्यनसाधिताखिलप्रधानविद्यः परिगतः समागतसकलतन्त्रैः 5 खेचराधिपतिभिरद्यैवोपजातसमागमेन प्रेयसा सदृशरूपयौवनेन सुहृदा स्वदेशागतेन सार्ध
मचिरानुभूतराज्याभिषेकसंपदभिनवः प्रभुरस्माकमागच्छति', इत्याकाकर्ण्य समुपजातकुतूहलेन, सहेलमारुह्य हाग्रशिखराणि, सस्पृहमहंप्रथमिकोपदितपरस्परेण दृश्यमानः पौरनरनारीजनेन, वव्राज राजमन्दिरम् ॥
१८९) तत्र च प्रवर्तितोत्सवेन प्रहतपटुपटहझल्लरीमृदङ्गमङ्गलतूर्यवर्धितद्विगुण10 रभसेन सविशेषसुन्दरवेषधारिणा संनिधापितसितकुसुमदूर्वाचन्दनेन प्रधानविद्याधरवधूजनेन
निर्वर्तितावतारणकमङ्गलः, प्रतिकलोपनीतविविधवस्त्रविलेपनालंकारं विविधमुपदर्शितादरः, प्रस्थाप्य दर्शनागतं प्रधाननगरलोकम् , अनुगम्यमानः परिजनेन, भोजनभवनमगच्छत् । गत्वा च खेचरीवृन्दसंपादितमजनेन निवसितानर्घवाससा प्रतिपन्नसर्वाङ्गीणदिव्याङ्गरागेण
महाहरत्नालंकारधारिणा विधृतमल्लिकामाल्यशेखरेण निजासनान्तिकोपविष्टेन समरकेतु15 नान्यैश्च यथानिबद्धस्थानविनिविष्टै विद्याधरकुमारैः परिवृतो निवर्तयांचकाराहारकर्म ।
१९०) क्रमातिवाहितदिनश्चोत्थाय भुक्त्यास्थानमण्डपाच्चक्रे यथाक्रियमाणमा. वश्यकविधिं सान्ध्यम् । अध्यासितप्रासादशिखरश्च मुख्यैः खेचराधिपतिभिः सह स्थित्वा विचित्रकथाविनोदेन सुचिरम् , उचिते शयनसमये समीपस्थपरिजनोपदिष्टमार्गः शयनचित्र
शालामगच्छत् । अधिशयितपर्यश्च वारंवारमवलोक्य निकटनिहितापररस्नपर्यङ्कनिविष्ट20 मनेकदुर्गदेशान्तरागमनदुर्बलं म्लानवपुषं समरकेतुमधिकमन्तःसंतापमवहत् । अपृच्छच्च
खिन्नवर्णोच्चारया वाचा यथावृत्तमादितः प्रभृति मार्गागमनवृत्तान्तम् । अयमप्यस्मै सर्वमात्मवृत्तान्त न्यवेदयत् ॥
१९१) अनन्तरमीषदुपजातनिद्रश्च नीत्वा रजनीशेषमारोहति मृदूकृतान्धकारगर्वे पर्वशिखरिणमरुणसारथौ सौधवातायनसविधचारिणा चारणेन बहिरुच्चार्यमाणं वृत्तकुल25 कमेतदोषीत्
" नित्यूहपतद्गिरो रतिगृहाः साक्रन्दचक्रा नदा
विद्राति धुतिरौडवी निबिडतां धत्ते प्रदीपच्छविः । द्यौर्मन्दस्फुरितोरुणा तिमिरिणी सर्वसहा सर्वथा
सीमा चित्तमुषामुषःक्षणदयोः संधिक्षणो वर्तते ॥६७।। 30 जाता दाडिमबीजपाकसुहृदः सन्ध्योदये तारका
यान्ति प्लष्टजरत्पलालतुलना तान्तास्तमस्तन्तवः । ज्योत्स्नापायविपाण्डु मण्डलमपि प्रत्यङ्नभोभित्तिभाक्
पूर्णन्दोर्जरदूर्णनाभनिलयप्रागल्भ्यमभ्यस्यति ॥ ६८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org