________________
कविघनपाल कृता प्रविष्टेकांहिपल्लवावष्टम्भेन परिवर्धकरपरकटकाक्रान्तिनिश्चलीकृतपर्याणैरुपस्थापितान् पुरः पार्थिवा यथास्वमश्वानारुरुहुः । तेश्च तरलायमानतारहारच्छटाच्छोटितवक्षःस्थलैरान्दोलितश्रवणोत्पलगलत्परागपांसुलरूपोलपालि भिरालोलमौलिशेखरस्खलनखलीकृतालिजालैः सहेल
व्रजद्वाजिविघटमानसंघट्टमानच्छत्रधारैरागत्यागत्य परिवार्थमाणः, पर्याणपृष्ठाधिरूढप्रौढ5 पुरुषोत्तम्भितया जम्भोत्तानकुम्भिकाकुसुमसमभासा श्वेतातपत्रिकया निवार्यमाणातपः, तापनिर्वापणप्रकीर्णशीकरनिकरकोरकितकरटैः साटोपसर्पणोत्तालताण्डवितकेतुभिः कतिपयरेव दर्पशौण्डैबेंगदण्डप्रायैरनेकपैरशून्यपृष्ठः, प्रतिपिशक्षिपितप्रथमसेवासविशेषदर्शितादरेण परस्पराङ्गसङ्गाधिगतगतिबाधेनापि बद्धमध्यवेगमन्वक् प्रतिष्ठमानेन पृष्ठापतत्प्रष्ठतुरगखुर
गतिगतावधानधावमानाश्वकर्षकेण हेलोच्छलच्छा विकेण प्रोडीयमानमायूरातपत्रिकेण 10 रयापतत्पतद्ग्रहग्राहिणांसस्त्रसितासिरेखरिङ्खत्खड्गवारेण शिखिपिच्छगुच्छाच्छादितैकदेश दारुयष्टिश्लिष्टबाहुशिखरवहद्वारिकर कवाह केनानुगम्यमानः परिजनेन, निर्गत्य तस्भाजिनायतनकाननादनुससार कौबेरदिक्पथम् ॥
१८७ ) अथातर्किततारकापथप्रस्थानलीलोत्थापितविस्मयेन समरकेतुना सविस्मयमवलोकिता ; प्रलयजलधिपङ्कपर्यङ्कलुठितवैकुण्ठकोलकायकाली कुपितकालयवनकाल15 कलितां केलिमिव कालीयस्य, तत्कालकर्कशाकमरीचिसंपर्कमूर्छितां मूर्छामिव महीगोलस्य ;
शकलीकृत्य काश्यपीगोलकमुत्कलितां कण्ठकालकूटकालिकामिव कालाग्निकण्ठेकालस्य ; विषमविषधरविषानलोद्वेगवेगोद्गतां पद्धतिमिव पातालपङ्कस्य ; बहुशैवलच्छटावच्छादिता. मपसरणसरणिमिव प्रलयान्तशान्तोत्तराशाजलराशेः ; अवनिपीठपर्यस्तपीवरप्रवाहां मदवारि
वाहिनीमिव सार्वभौमस्य ; भूमौ प्रतिमागर्ता रयरेखामिवानूरुसारथिरथार्वतामखर्व शिखर20 शेखरितान्तराम् ; अन्तरान्तरा वह द्विमलजलवाहिवाहिनीप्रवाहाभिः, उत्पतत्पांशुमुष्टिस्पष्टित
तरुरतम्भवृतवनस्तम्बेरमस्तोमाभिः, पर्यस्तजर्जरभूर्जवल्कलभारसुखसंचाराभिः, उजिहानमञ्जिष्ठाकुरजालकितजलाशयोपशल्याभिः, निपतिततिरश्चीनप्राचीनामलकतिलकितक्षितितलाभिः, दरीगृहप्रस्तरगलितगुञ्जाफलकाञ्चीसूचितवनेचरीचित्ररतविमभिः, गवयखुरखण्डित
मनःशिलाशिलात लतलिनितोद्देशाभिः, क्षुण्णहरितालपिञ्जरजटा लजरदृक्षप्रेक्षणीयाभिः, अरण्य25 महिषविषाणशिखरोत्खातनीलगिरिकूटाहासिनीभिः, कवलितपदाकुदर्दुरदारणोद्यतनिषादनादिता
नूपाभिर्वनस्थलीभिः, उद्भासिताम् ; उर्वीनिाजभूपौञ्च, अनेकरूपैर्जातरूपजन्महेतुभिश्च, दुर्वर्णजनावर्णनीयवीर्यैश्च, शुल्वात्मलाभदायिभिश्च, रीत्युपादानकारणैश्च, वङ्गप्रसविभिश्च, नागप्रभवैश्च, कङ्कादिलोहोल्लासकल्पैश्च, नष्टशल्याकृष्टिकृष्टिभिश्च, अश्मसारभूमिदृष्टसारैश्च,
स्पर्शवेधिभिश्च, पद्मरागादिरत्नपरीक्षाक्षमैश्च, क्षुद्रोपलैः, अलङ्कताम् ; अनेकसिद्धिश्रद्धालुसिद्धा30 विष्यमाणाभिश्च, विचित्रपत्रपुष्पफलमूलोपलक्षाभिः , अशुराणनामभिः, अवग्रहग्रहादिनिग्रहो
पयोगिनीभिश्च, सकलदुष्टदृष्टिमोह दृष्टशक्तिभिश्च, रससमूहमारणम हितमाहात्म्याभिश्च, स्तम्भस्तोभोद्वासनविद्वेषगादिप्रयोगयोग्याभिश्व, शतधारस्थापि धारास्तम्भनप्रगल्भाभिः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org