________________
तिलकमञ्जरी
१३१
किं ब्रवीमि ? बुद्धिरपि मे न पश्यति वक्तव्यम् । विवक्षापि न प्रवर्तयति वाचम् । वागपि न संसृज्यते जिह्वाग्रेण । प्रनष्टनिःशेषकष्टरूपः प्राक्तनावस्थः स्वस्थचेतास्तथाविधाकार एवाद्य दृष्टः । किमुत्तरं प्रयच्छामि ? वितथभाषी च विधिना कृतः । किं तदानीमनागमनकारणमात्मनः कथयामि १ अनुपजातप्रतिज्ञातार्थनिर्वाहेण युक्तियुक्तमप्युच्यमानं कीदृशम् १ किं पुनरसंभाव्यमानतया शिशुजनस्यापि हास्यरसवृद्धि - 5 हेतुरीदृशम् १ यच्च विशदप्रतिभासमतिदीर्घकालमनुभूतमात्मनापि शक्यते न श्रद्धातुम्, तद् विचारचतुरबुद्धेः कथ्यमानं महाभागस्य कथमिव प्रतीतिपथमवतरिष्यति १ तथा हि दिव्यैरण्यशक्यप्रतीकार' व्यसनमापन्नोऽस्मीति प्रत्यक्षविरुद्धम् त्वत्कार्यसाधनपराधीनतैव विनहेतुरित्यप्रातीतिकम्, जीवन्नैव पञ्चत्वमापन्न इत्युन्मत्तप्रलापः शरीरमपि तन्नैतदिति प्रत्यभिज्ञानानुपपत्तिः । एवं च सर्वतो निरवकाशवाक्यप्रवृत्तिः, किमनागमनकारणं 10 कथयामि ? सर्वथा तिष्ठत्वेषा कथा । उत्तिष्ठ तावत् । भव प्रष्ठो मे । प्रतिष्ठस्व कतिचित् पदानि । पश्याद्यैव संसिद्धसकल विद्यमचिरानुभूतभुवनत्रयाद्भुतमहाराज्याभिषेकमङ्गल मासादितमहार्हविद्याधरचक्रवर्तिपदमुन्मयूख माणिक्यखण्डखचितकाञ्चनकिरीटभास्वरशिरोभिः खेचरेश्वरैः प्रणम्यमानपादपङ्कजं सहस्राक्षमिव साक्षादव निमवतीर्णं भ्रातरमात्मीयम् । अनुभवाभिमान लिलसेकसंवर्धितस्य दुःसहानेकमार्गदुःखोपनिपातदुर्वातविद्रवैरख्यमन्दित- 15 प्रसरस्य निरत्ययप्रदर्शितयशः कुसुमसंपदो निजव्यवसाय कल्पपादपस्य स्वादुफलम् । अतिचिरकालमनुभूतकष्टां कुरु कृतार्थी नयनसृष्टिम् । अप्रतर्कितामृतवृष्टिकल्पेन कोटिम - धिरोहतु परामस्यापि भवदास्यकमलावलोकनेन परमाभ्युदय लाभसंभवः प्रमोदः । पश्चादखिललोकोत्पादिताश्चर्यमस्मद्वृत्तान्तमपरमप्ययोध्यानिर्गमात् प्रभृति यत् पृष्ट तदपि सर्व क्रमेण ज्ञाताऽसि । देवोऽपि हरिवाहनश्चण्डगहरनाम्नि वैताढ्य शिखरे खेचरैर्विहित - 20 मनुभूय राज्याभिषेकमायातो नातिबहुपरिच्छदः सांप्रतमस्यैव दिव्यकाननस्यानेकफलकुसुमसमृद्धपादपोत्तरमुत्तरं भूभागमध्यास्ते' । इत्यावदिते समरकेतुरेकहेलयोत्तीर्णनिखिलदुःखभारः प्रशान्तनिःशेषहृदयातङ्कतया क्षीरसागरोदर इव क्षिप्तम्, अमृतनिर्झरैरिव प्लावितं हरशिरःशशाङ्केनेवाङ्कमारोपितम् उद्वहन्नानन्दनिर्भरमात्मानम्, अतिदूर विकसितेक्षणो मत्तवारणकादुदतिष्ठत् ॥
१७७) निर्गत्य च मठात् प्रत्यङ्मुखं प्रचलितः, क्रमेण तेषां प्रागुपवर्णितानामादिदेवायतनपर्यन्तवर्तिनां स्फाटिकप्रासादानामन्तः प्रतिष्ठिताः, काश्चित् पुष्परागनिर्मिताः समन्ततः प्रसृतब हलोहयोतबद्धपरिवेषमण्डलतया समवसृतिसालमध्यवर्तिनीरिव विराजमानाः काश्चित् पद्मरागमयी महानीलसिंहासनोल्लसितकान्तिसंततिसंगत्या परितलिनकालमेघपटलान्तरितविग्रहं ग्रहग्रामण्यमिव विगृहतीः, काश्चिचन्द्रकान्तनिर्वृत्ताः सर्व- 30 पथी नदीप्तिपटलाप्लावितभद्रपीठतया क्षीरोदसलिलक्षाल्य मानमेरुपृष्ठां जन्माभिषेकलीलामिव
Jain Education International
25
For Private & Personal Use Only
www.jainelibrary.org