________________
कविधनपाल कृता परिप्लुतेक्षणो विक्षिपन् विरलविरलानि पदानि तदभिमुखो बभूव सोऽपि तं तथोपसपन्तमुद्वीक्ष्य सहसोपसंहृतपाठनिभृतः, कृतावस्थितिश्च तत्रैव देशे, 'समरकेतुरयम्' इति दृढोपजातप्रत्ययोऽपि तावत्यां भूमौ तथाविधस्य तस्यासंभावयन्नागमनम् , उपजातसंभ्रमः, स्तम्भित इवाकृतोचितप्रतिपत्तिर्मुहूर्तमतिष्ठत् । कृताभिभाषणश्च स्मितादृष्टिना सिंहलेन्द्रतनयेन, सत्वरमुपेत्य शिरसि रचिताञ्जलिः प्रणाममकरोत् । प्रसारितोभयभुजपाशकृतदृढाश्लेषं च तं नमस्कृत्य भूयः प्रमृष्टरजसि निजवस्त्राञ्चलेन निकटवर्तिन्येकत्र पट्टशालामत्तवारणकमणिपट्टे न्यवेशयत् । प्रस्तुतांह्रिसंवाहनश्च, 'गन्धर्वक ! सर्वदाभिवान्छितप्राप्तिना कथञ्चिदनुकूलदैवसंपादितेन दर्शनेनैव ते विगतः श्रमोऽस्माकम्' इति निवारितो
वारंवारमपमृत्य, नातिसंनिधौ तस्यैव मत्तवारणस्यैकपार्श्वे निपसाद ।। 10 १७६) कृतासनपरिग्रहं च तं प्रहर्पपुलकितास्यमानन्दजलवर्षिणा विरतपक्ष्म
स्पन्देन चक्षुषा निरीक्ष्य सुचिरमीपत्कृतस्मितः समरकेतुरुवाच-सखे ! गन्धर्वक ! गाढ दृढस्मृतिर्भवान् । दृष्टमात्रा अपि प्रत्यभिज्ञाता वयम् । “विस्मरणशीलः स कामम्" इत्येतावतो दिवसानस्माकं त्वयि बुद्धिरासीत् , येन तदानीमयोध्यायामु
पवनाध्यासिनः कुमारहरिवाहनस्याग्रतः "प्रातरेवाहमागमिष्यामि' इत्यभिधाय प्रस्थितेन 15 तत् सुवेलप्रस्थगोचर खेचरनगरमतिचिरेणापि न कृता प्रतिनिवृत्तिः । न च स्वकुशल.
दानमात्रेणापि जनिता नश्चित्तनिवृतिः । केवलमगाधशोकजलनिधौ निक्षिताः । "किं तस्य वृत्तम् ? किं व्यसनमापतितं, येन नायातः १” इति भवन्तमुद्दिश्य तत्तदनभिशङ्कनीयमाशङ्कमानानामनुदिवसमस्माकमतिगताश्चत्वारोऽपि ते वर्षकल्पा वार्षिकाः मासाः ।
कथय । किं तदा कारणमनागमनस्य ? किं सत्यमेव विस्मृता वयम् १ उतावश्यकरणी20 येन वा केनापि महता कार्यान्तरेणान्तरैवोपस्थितम् ? अथाध्वश्रमादिदोषोत्थापितेन
प्रकृतिसुकुमारायास्तनोरपाटवेन कृतः प्रतिबन्धः ? किं चास्मदन्तिकादुचलितेन भवता तस्मिन्नेव दिवसे समासादितः सुवेलाद्रिः ? आवेदितस्तत्रभवतो विचित्रवीर्यस्य चित्रलेखासंदेशः ? उपासिता द्रविडराजमहिषी गन्धर्वदत्ता १ प्रापितः स तदुहितुरस्मत्प्रेषितो लेखः ?
कृतावस्थितिः काञ्च्यां कश्चित् कालमासादितः कोऽपि तत्रान्यत्र वा राजपुत्र्यास्तिल25 कमञ्जर्याः पाणिग्रहणसमुचितो राजपुत्रः १ कास्ते स ते सहायश्चित्रमायः १ तथा च किंनामधेयोऽयममरगिरिणाप्यनपहार्यरामणीयकश्रीरहार्यः ? केन खानितमिदं मानसेनाप्यखण्डितख्यातिमदमसंख्यजलचरविहङ्गवाचालितोपकण्ठकच्छमच्छस्वादुविपुलोदक पद्मसरः ? कस्य सुकृतिनः कीर्ति रेष सुरविमानकल्पः कल्पपादपप्रायतरुणा परिगतः सर्वत एव
सार्वतुकेन दिव्यारामेण पद्मरागशिलाम यः प्रासादः ? कश्चास्य त्रिदशसंचरणसमुचितपृष्ठ30 देशस्य काष्ठाधिरूढशोभासंपदः शिखरभूमिकामधितिष्ठति मठस्य, येन सार्धमधुनैव
कृत्वा संलापमुत्फुल्ललोचनः किमपि हर्षेणावती भवान् ?' इत्यादिपृष्टः सविस्तर सिंहलेन्द्रसूनुना गन्धर्वकः, स्थित्वा मुहूर्तमवचनः, सत्रप इव शनैरवोचत्-‘आर्य !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org