SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ तिलकमारी चुम्बितचरणपरागमपरागं तृणवदुज्झितानन्तरायमनन्तरायं त्रिभुवनभवनदीपमभवनदीपं संसारजीर्णारण्यैकपारिजातमपारिजातं सकलभव्यलोकनयनाभिनन्दन नाभिनन्दनम् ; आनन्दगद्गदया नवोदभारालसरसत्पयोदनादमेदुरया, प्रासादभित्तिप्रतिनादच्छलेन सकलमपि गुणकलापमेकरूपेणाभिधातुमशक्यमाकलय्य कृतानन्तरूपयेवातिगम्भीरया भारत्या, स्मरयनिव समवसरणदुन्दुभिध्वनेः, इति कर्तु स्तुतिं प्रस्तुतवान् शुष्कशिखरिणि कल्पशाखीव, निधिरधनग्राम इव । कमलषण्ड इवमारवेऽध्वनि भवभीमारण्य इह । वीक्षितोऽसि मुनिनाथ, कथमपि ॥ ६३ ॥ दृष्टे भवति नयनसृष्टया सममद्य जन्म जिन ! सफलमभून्मम । अकृतपुण्यमपि सुकृतिजन प्रति, लघुमात्मानमवैमि न संप्रति ॥ ६४ ॥ 10 इत्यादिभिः ॥ १७१) अपराभिरप्यनेकप्रकाराभिमदार पदवृत्तशालिनीमिरन्वर्थगुणग्रथनहृदयङ्गमाभिः संवेगविस्तारणपटीयसीभिः स्तुतिभिावर्जितप्राज्यपुण्यमारः परिक्षीणघनकल्मषसंघातलघुमपि संभावितगौरवम् , अवाप्सनिःशेषतीर्थाभिषेकमिव समग्रग्रहकृतानुग्रहमिव कराग्रलग्नसप्तलोकराज्यसंपदमिव पादत लाक्रान्तदुःखपरम्पराकूपारपारमिव पावनं च 15 सुखिनं च सुकृतिन च कृतकृत्यं चात्मानं मन्यमानः, चिरावस्थानविस्मृतगतिकमामिव कपोललावण्यपङ्कलग्नामिव दीर्घकालविरतनिमेषखेदनिःसहामिव लब्धलोकोत्तरास्पदपरित्यागकातरामिव मुनीन्द्रमुखचन्द्रात् कथञ्चिदनुरागनिश्चलां दृष्टिमाकृष्य ; 'पाटलचञ्चुपुटसूच्यमानशुकपेटकावस्थितिरतिप्रभाठ्योऽयमिन्द्रनीलमत्तालम्बः, चन्द्रिकाशङ्किचकोरलिह्यमानवदनेन्दुकान्तिरतिसुन्दरीयमिन्दुमणिशालभञ्जिका, भिन्नवर्णरत्नोपलपट्टसंघटनशबला- 20 खण्डलचापखण्डनिर्मितेवेयमाभाति स्तम्भपङ्क्तिः , अवलम्बितोज्ज्वलमुक्तावलीकलापमधोमुखमयूखकन्दलमिन्दुमण्डलमिवेदमानन्दयति सितदुकूलवितानम्', इति प्रशस्तानेकवस्तुदर्शनरसाक्षिप्तदृष्टिः, असियष्टिकरालकरतलैरमलमाणिक्यस्तम्भपातिभिः स्वप्रतिमाशतैरनु. गम्यमानमूर्तितया सपत्तिपरिवार इव, सुचिरमितस्ततः प्रासादकुक्षिषु विद्वत्य, दक्षिणभित्तिप्राग्भागभाजि बद्धगुञ्जप्रभञ्जनावतारचारौ चारणाभिलिखितसुभाषितविभूषितद्वारशिरसि 5 द्यतरसिकसुरकुमारकोत्कीर्णविविधफलकाङ्किततले भुजङ्गकामिनीजघनपुलिनस्पर्शलालितोत्सङ्गे विनियंदसितागुरुधूमवर्तिभ्रान्तिदायिना मरीचिचक्रवालेन धूम्रीकृताहिमांशुमहसि महीयसि महानीलवातायने ससंभ्रमोत्पतितदुर्लक्षपारापतमिथुनपक्षरवचकितचक्षुः कृतस्मितमुपाविशत् ।। १७२) मत्तवारणोत्सङ्गसमर्पिताङ्गभारश्च तस्य वातायनस्य पाश्चात्यभित्तिगर्भविन्यस्ते स्त्यानचन्द्रिकापटलत्विषि स्फाटिकशिलापट्टे निकुट्टितामतिस्पष्टवर्णतया तद्दिनोत्की- 30 मिव मरकतद्रुतिपूरितनिखिलरेखारन्ध्रमांसलाभिरत्यच्छतयाश्रयस्य निरालम्बाभिरिवाम्बर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy