SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १२६ कविधनपालकृता हिदण्डधरामण्डलोष्णवारणस्य, तत्क्षणोदितार्क बिम्बबहुलरागाभिः पद्मरागशिलासहतिभिराहितनिर्माण, निर्मानुषममानुषलोकसुलभदर्शनम् , आयतन ददर्श । तच्च तथाविधमपरत्र कुत्रचिददृष्टपूर्वमपूर्वाकारविशेषमशेषाश्चर्यपर्यन्तभूमिभूतमकाण्ड एवाविर्भूतमायतनमतनुविस्मयस्फारितपुटाभ्यामुत्पक्ष्मराजिभ्यां चित्रलिखिताभ्यामिव लोचनाभ्यां किमिदमिति 5 सक्षोभाक्षमीक्षमाणः क्षणमात्रमुपरतापरकरणसंवेदनशक्तिरेकेन्द्रियत्वमिवापेदे ॥ १६९) ततश्चन्द्रकान्तसोपानपरम्पराक्रान्ततलभागेन पतत्तरङ्गितगङ्गास्रोतसेवाम्बरविवरेण वरीयसा मरकतमणिगोपुरेणोत्सर्पिचूडामणिमरीचिमांसलितमण्डपहारवन्दनमालाप्रवालसन्निवेशः, प्रविश्याभ्यन्तर', दूरादेव विभाव्यमाननिरुपमरूपशोभाम् , अभिमुखीम् , अभितः प्रतिष्ठितयक्षदेवताप्रतियातनासनाथद्वारभागस्य नागदन्तावसक्तधवलचामरार्चित.0 चारुभित्तेरेकपाश्रीवलम्बमानसंकोचितदेवाङ्गजवनिकापटस्य जयन्तिकावलम्बिजाम्बूनदशङ्ख लाकलितवाचालवज्रघण्टस्य दह्यमानप्रबलकालागुरुधूपधूमान्धकारमन्दायमानरत्नदीपदीधितिसंदर्भस्य गर्भवेश्मनो गर्भभागमलकृर्वाणां, ग्रहचक्रालंकृते मृगभाजि सिंहोद्भासिते नभस्तल इवालघीयसि सिंहासने निबद्धपद्मासनाम् , उपर्युपरि विरचितोत्तानकरयुगलकिसलयिता मध्याम्, आभङ्गिनीभिः कृष्णागुरुपङ्कलिखिताभिरिव पत्रभङ्गलताभिः केशवहरीभिरध्या15 सितोभयांसपीठाम्, अपाङ्गभागचुम्बितश्रवणान्तेन किञ्चिन्नतपक्ष्मणा निर्विकारतारकेण चक्षुषा विद्योतितवदनेन्दुविम्बाम्, अंसाबलम्बिधवलचामरामरेन्द्रसेवितसव्या पसव्यपार्था', प्रभापहृतबिम्बलक्ष्मीलाभाय भास्वतेव सेवागतेनातिभास्वराकृतिना प्रभामण्डलेनोद्भासिताम् , इन्दुमण्डलसितातपत्रत्रयीप्रकाशितत्रिभुवनैश्वर्याम् , अशेषतश्च विविधविमानवाहनाधिरूढैर त्युदाराकृतिभिरप्सरोविराजितपाचरनिमेषलोचनतया रूपालोकनपरैरिव कैश्चिदारफालित. 20 दिव्यतूयः कश्चिदुत्सृष्टकुसुमष्टिभिः कैश्चिहलाटघटिताञ्जलिपुटैरम्बरतलवर्तिभिः कृत्रिम सुरसमूहैः परिकरिताम् , आर्द्रगोशीर्षच दनाङ्गरागवाहिनीम् , आमोदितमन्दिरोदराभिर्मकरन्दलोभलग्नैरतिनिष्पन्दतया प्रसुप्तैरिव मूछितैरिव प्रथितैरिव मधुकरैः सारीकृताभिः पारिजातकुसुमस्रग्भिरभ्यर्चिताम् , अगाधभवजलधिसेतुबन्धस्य बन्धनिर्मुक्तात्मनो मुक्तिसुखैककार णस्य निष्कारणबन्धोः परमकारुणिकस्य शरणार्थिजन्तुसार्थसाध्वसमुषो निर्निमेषेण केवलज्ञान25 चक्षुषा साक्षात्कृतसकलभावस्य भुवनत्रयगुरोयुगादिपार्थिवस्य प्रथमजिनपते ऋषभस्य निर्भूषणामप्यनन्तगुणभूषणाम् , अपहस्तितगभस्तिमालितेजसा विग्रहवतेव केवलालोकेन सर्वाङ्गभ्यो विगलता प्रभापूरेण परितः परीतां, महाप्रमाणां, चिन्तामणिमयीं, प्रतिमामपश्यत् ।। १७०) अनन्तरं च निरन्तरोदञ्चदुञ्चरोमाङ्कुर कदम्बकेन कदम्बकेसरोपहार३. मिव किरता विग्रहेणोदग्रपक्षमा ग्रलनोज्ज्वलाश्रुजलविद्युषा महाघमुक्ताफलार्घमिवोरिक्षपता 30 चक्षुर्द्वयेनोपलक्ष्यमाणहृदयानन्दथुना मन्थरमुपसृत्य ; शिरसि विरचिताञ्जलिमुकुलकराल भालपट्टस्तटघटितैकशुक्तिसंपुट इव जलराशिरतुलया भक्त्या प्रणम्य प्रणतसुरमुकुटकोटि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy