SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १२२ कविधनपालकृता किरणावलीजटालधार मण्डलाग्रमादाय विकटपदपातकम्पितभूगोलया गत्या विडम्बयन्निव स्थूलोचयेन प्रस्थित गजकलभम् , अनवरतकर्णतालास्फालितकपोलभित्तिभिः सरभसमाहन्यमानप्रस्थानमङ्गलतूर्य इव वनकरिभिः , अनिलचलितशाखाग्रगलितसितकठिठकैः शिरसि विक्षिप्यमाणाक्षतकण इव वनस्पतिभिः, अङ्गसङ्गसंवेल्लितलताखण्डोड्डीनैराबद्धमण्डल ध्वनद्भिरारभ्यमाणब्रह्मघोष इव मधुकरैः, मानुषदर्शननिसर्गकातरस्त्वरितपदमग्रतः पलाय. मानैरुपदिश्यमानमार्ग इव मल्लिकालेः, तत्क्षणनिपीताणोंभिरुत्तीर्णैः सरोवराद् विरलतृण. स्तम्बकवलनार्थमनुवेलमवनमितमूर्धभिः पदे पदे सप्रदक्षिण प्रणम्यमान इव प्राङ्मुखप्रस्थितैर्वनहरिणैः, प्रतिक्षण च स्फुरता दक्षिणेन चक्षुषा भुजशिखरेण च द्विगुणीक्रियमाण गमनोत्साहः क्वणदशङ्कजलरङ्कुसंकुलेन केतकीकुसुमरेणुपटलपांशुलेन जलपतत्पक्वतरुफलप्लू10 त्कृतिकाणचारुणा चक्रवाकचञ्चुगलितार्धजग्धलामञ्जकजटालेन वजुलनिकुञ्जपुज्यमान मञ्जुकुक्कुहक्वणितेन दूरपातदलिततालोच्छलद्रसच्छटापिच्छलेन कल्लोलास्फालनस्फुटितशुक्तिमुक्तमौक्तिकप्रकरतारकितदृषदा निषादधनुःकोटिकृष्टकन्दस्थपुटितोद्देशेन दृश्यमानार्धचर्चितकसेरुग्रन्थिकथितकोलयूथप्रस्थानेन लग्नमृगनाभिपरिभलशिलातलानुमितगन्धमृगविश्रा न्तिना लवलीलतामन्दिरोदरनिषण्णरतिखिन्नकिन्नरमिथुनेन विचित्रपत्ररथपदमुद्राङ्कितसिक15 तिलभूतलेन चलितपवनान्दोलितवनराजिविवरक्षरद्विरलरविरोचिषा प्राचा सरस्तीरेण पूर्ववत् कौबेरी दिशमुद्दिश्य प्रतस्थे ।। १६६) क्रमाच्च शृण्वन् पुरश्चरणपातरवचकितानां तटशिलातलजुषां जलमानुषद्वन्द्वानामुदकझम्पाझात्कृतानि, वीक्षमाणः समीरणोलसितकल्लोलशिखरशीकरानुसरणव्या कुलानि चातककुलानि, विलोकयञ् शकुलजिघृक्षयाऽन्तरिक्षादवाक्चचुकृतजलप्रपातानि 20 वजुलजातानि, बहुमन्यमानः परस्परवितीर्णतामरसकेसरकवलानि क्रौञ्चयुगलानि, श्लाघयन् विलासताण्डवमण्डितलतामण्डपतलानि प्रचलाकिमण्डलानि, सञ्चरद्विद्याधरीचरणालक्तकरतमुक्ताशिलातलमासन्नाश्रमनिवासिनीभिस्तापसकुमारिकाभिरुपचितालवालवलयितमूलैस्तरुभिराहितानुत्तरशोभमुत्तर तीरमधिरूढः, पुरस्तान्नेदिष्ठम् , अधिष्ठानमिव साक्षाद्वसन्तस्य, विस्मयावहमतिबहलतया, श्यामलतया च शरन्निशाकरभयाद् बहुलपक्षक्षपान्धकारमिव 25 पिण्डी दूतम् , अम्बुगर्भभारेण तरुणाभ्रमण्डलमिव नभस्तलाद् भ्रष्टम् , एलालवङ्गनागपुन्ना गसंकटम् , उत्कटोत्कलितकक्कोलकफलामोदम् , उद्गाढफलितमातुलिङ्गनारङ्गनालिकेरीजम्बीरसुभगम् , आभोगभुनपनसम् , आपीनफलापीडपीडितदाडिमीषण्डम् , उद्दण्डराजकदली. मन्दिरप्रभाकन्दलितान्धकारम् , आकारितमधुकरीविसरविसारिपाटलामोदम, अपनिद्रनीप शाखिशिखरकेकायमानमदमुखरशिखिकुलम् , असंख्यरिङ्खत्खञ्जरीटपक्षपुटविक्षिप्तसप्तछद30 स्तबकम् , उद्विकासरोधकुसुमपांसुधूसरितसारिकानिकरप्रतारिततरुणकपोतम् , अमलकल धौतशलाकापञ्जरपिञ्जरप्रियङ्गुमञ्जरीजालकान्तर्निलीनचकोरम्, आरब्धकेलिकलहकोकिलकुलाकुलितकलिकाश्चितचूतमालम्. उन्मीलितमुकुलबकुलानोकह निकुञ्जकूजत्कपिञ्जल, क्वचि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy