SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १२० कविधनपालकृता ऽस्मिन् कथं नाम मानससरः सरोराजशब्दमासादयेत् ? कथं वा महत्वप्रसिद्धिमुदधिः ? मन्ये चास्य महिमानमालोक्य संजातमत्सरा वडवानलच्छलेनान्तः संतापमुद्वहन्तो भुवः प्रान्तेषु प्रतिवसन्ति जलधयः ।' इत्यादि चिन्तयन्नेव समुपजातमज्जनाभिलाषः कूलास नवर्तिनि विस्तीर्ण तरुणपल्लवान्तरिततरणिविषि समुन्मिषत्ताम्रस्तबके मकरन्दपानपरवशा. 5 लिनिशालिनि विशालमुक्ताशिलापट्टसनाथमध्ये माधवीलतासद्मनि निधाय मण्डलायमगबिसपल्लवग्रासविशदकण्ठानां जलदेवतानू पुरनिनादजर्जरै राजहंसानां श्रोत्रहारिभिः कोलाहलैरभ्यर्थित इवाकारित इव कृतस्वागत इब जलाभिमुखमुच्चचाल । सरभसोल्लासिततरङ्गभुजेन च सरसा चरणयोरुत्सृज्यमानार्घजल इव, जङ्घयोर्विश्रम्यमाण इव, वक्षसि परिष्वज्य मान इव, तोयदर्शनोपजातौत्सुक्ययेव समकालमवतीर्णया पुरः पुरो गच्छन्त्या निजशरीर• 10 च्छायया निवेद्यमानमार्ग इवाभ्यन्तर विवेश । तत्र च तिरोभूतदर्शनैः प्रस्तुतपरिहास विलासैरिव जलदेवतासमूहैरद्भुताकारदर्शनोल्लसितावदातच्छविभिरच्छचन्दनरसच्छटाभिरिव दृष्टिभिराहन्यमानः स्नानमकरोत् । अपगताशेषाध्वश्रमश्व, स्नानलग्नकमलपरिमलकृष्टाभिः स्पर्शलालसेन सरसा संयमनार्थमिन्द्रनीलशङ्खलाभिरिव प्रसारिताभिरलिमालाभिराकुली क्रियमाणः, करेणुराज इव विलोलयन् कमलिनीषण्डानि, षडहिरिवाजिघ्रन् सहस्रदल15 कमलामोदर, इन्दुरिख मोचयन् कुमुदमुकुलोदरसंदानितान्यलिकदम्बकानि, प्रदोष इव विघटयन् रथाङ्गमिथुनानि, राजहंस इवोल्लसल्लहरीपरम्पराप्रेर्यमाणमूर्तिरुत्ततार। शीतोद्गतपुलकजालकानुकारेण सर्वाङ्गसङ्गिना कनकराजीवरेणुकणनिक रेणान्तःप्रविष्टदिनकरातपकणिकाकलापेनेव निपतता विराजमानो, नीलकुटिलमन्तजलपाननिर्वापितस्य संतापवनेरूर्ध्वमुल्लसितं धूमशिखाकलापमिव केशभार वामकरकमलेन विरलीकुर्वाणो, विलुलितकचान्तःपातिनी. 20 भिरनवरतममलोदबिन्दुसंततिभिः प्रत्युरसमपलप्यमानमुक्ताकलापः, कूल एव मुहर्तमात्र स्थित्वा, तस्य माधवीमन्दिरस्योदरालंकारभूते नभःपातमू निःस्पन्दमन्दाकिनीस्रोतस्त्विषि मुताशिलातले तत्क्षणोद्धृतैरमलमौक्तिकावदातजललवावलीलाञ्छितैम्तरणितुरगखुरपुटाग्रखण्डितैराकाशशकलैरिव सतारकैरतिश्रमस्वेदकणिकाङ्कितकुन्तलीस्तनमण्डलाभोगविडम्बिभिस्तल्पीकृतैः पुटकिनीपलाशै निरन्तरमाच्छादिते द्वितीय इव सरसि शिरोभागनिहितपिण्डी25 कृतोत्तरीयांशुकः, शनकैयषीदत् ।। १६२) अथ पल्लवान्तरालपातिभिरुद्वेल्लितारविन्दिनीदलकलापैरुल्लसिताम्बुरुह पराग राशिभिरुत्सङ्गिततरङ्गशिखरशीकरासारैः सरलीकृतसारसक्रेङ्कारविरुतिभिः सौरभातभ्रमरीनिकरझङ्कारमनोहरैः संतापहारिभिः सरःसमीरैः सरभसपरिरभ्यमाणसर्वाङ्गः, प्रभूतकाल परिहतदर्शनया प्रस्तुतपरिहासयेव कुतोऽप्यागतनिद्रया मुद्रितनयनयुगलः स्वप्ने रसातलात् 30 तत्कालमेवोद्गतम् , अनेकपुष्पस्तबकसंबाधविटपच्छन्नमच्छिन्नसंतानमधुकरसहस्रोपसे वित मुत्फुल्लवल्लीनिकरपरिकरितया किञ्चिदासन्नवर्तिन्या परिम्लानसकलावयवयाऽपि प्रतिकालोन्मीलदधिकाधिकसौकुमार्यामङ्गलक्ष्मीमुद्वहन्त्याऽभिनवकल्पलतया समीहिताश्लेषमीष Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy