________________
११८
कविधनपालकृता १६०) तस्य सर्वदा कुसुमफलसमृद्धशाखिनि शिखरपृष्ठे प्रस्थितः समरकेतुरेकदा निदाघसमये, महाभोगपरिसरम् ; अविरतास्फालिततरङ्गततिना तरलितबालपुष्करेण प्रबलसीकरासारसिक्तककुभा वनद्विरदयूथेनेव सद्यो जलादुत्तीर्णन मरुता दूरत एव
सूच्यमान ; निरन्तराभिस्तरुणकुन्तलीकुन्तलकलापकान्तिभिर्ध्वान्तमालाभिरिव रसातलो5 ल्लासिताभिरुल्लसन्मयूरकेरारवमुखराभिः शिखरदेशविश्रान्तमत्तसारसाभिरिभकलभकराव
कृष्टिविघटमानविटपाभिश्चटुलवानरवाह्यमानलतादोलाभिरम्भापानानन्दनिद्रायमाणश्वापदसंकुलाभिरम्बुगर्भनिर्भरनिभृताभ्रमण्डलीविभ्रमाभिर्वनराजिभिरन्धकारितया भुजङ्गराजमूर्येव मथनायासमण्डलीभूतयाऽभ्रंलिहशिखरोपशल्यया पाल्या परितः परिक्षप्तम् ; अर्णःपूर्ण
मालवालमिव त्रिलोकीलतायाः, क्रान्तिसंततितिरोहितान्तरालं नाभिमण्डलमिव भूतधात्र्याः, 10 विलासरौप्यदर्पणमिव दिशां, प्रतिबिम्वमिवाम्बरतलस्य, लीलादुकूलवितानमिव फणीन्द्रस्य,
अट्टहासमिव पातालत्र्यम्बकस्य, निःसरणवर्मेव बलिकीर्तिकलापस्य, रसातलप्रवेशद्वारमिव मन्दाकिनीप्रवाहस्य, शेषाहिफणाचक्रवालद्युतिजालमिवोच्छलितं, विधुन्तुग्रासभयादिन्दुचन्द्रिकापटलमिव गलितं, प्रलयदिवसकरोष्मणाकाशमिव स्रुतम् , अदभ्राभ्रदहनसंपर्कण
शरदभ्रवृन्दमिव द्रत, मैनाकवियोगदुःखरूदितहिमाचलाश्रजलमिव संगलितम् , अभ्रमण्डल15 स्थलमिव जलीभूतम् ; अवदाततया स्वच्छतया च सैन्धवीकपोलच्छविभिरिव केरली
दशनकिरणैरिव लाटीकटाक्षच्छटाभिरिव निर्मित; सर्वतश्च सोपानक्रमरचिताभिराभोगविजितैः पयोधिभिरुपायनप्रहिताभिरिव तरङ्खमालाभिरिन्द्रनीलशिलाश्रेणिभिरवनद्धस्य रोधसो विसारिणा प्रभावितानेन हरितायमानं सशैवलमिव सपद्मिनीदलमिव तीरवारि बिभ्राणम् ;
अदभ्रविस्तारतिरस्कृतेन सेवाविधित्सयेव समग्रग्रहचक्रपरिवृतेन वियता प्रतिमाव्यपदेशेन 20 सर्वात्मना कृतानुप्रवेशं ; प्रत्यग्रपलशकलपाटलैरुपान्ततरुपल्लवप्रतिबिम्बैर्विप्रलभ्यमानमुग्ध
मीनम् , अम्भःप्रतिफलनच्छलेन च क्वचित्पवनतरलिततरङ्गसङ्गभङ्गुरैः पूगतरुभिस्तरन्महाभुजङ्गमिव, क्वचिदत्यायतैस्तालविटपिभिः कुतूहलान्मृग्यमाणगाम्भीर्यमानमिव, समदजल. करिनिनादभीषणाभिरनेकराजहंससंचरणरमणीयाभिश्चतुर्दिशमशेषजलधिविजिगीषया प्रस्थि
ताभिर्वरूथिनीभिरिव वीचिभिर्वाचालितभुवनम् ; अभ्यर्णवर्तिवैताठ्यपर्वतावतीर्णानामनेकशः 25 प्रारब्धजलकेलिविभ्रमाणामुभयश्रेणिविद्याधरेन्द्रसुन्दरीणामनणुमेखलादामरमणीयैः फणिराज
नद्धमध्यम् , अम्भोधिमथनजातमदमुपहसितुमिव मन्दरमुन्नतिशालिभिनितम्बमण्डलैरतिस्फालमास्फालितम् , उत्ताननलिनीपलाशपर्यकोपविष्टहंसैरमन्दमधुबिन्दुचन्द्रकितवारिभिरपारपरिमलामन्त्रिताभिः सरभसमापतन्तीभिरलिमालाभिर्मुखरितैः समन्तादुन्निद्रहेमारविन्द
वनैर्विराजित ; प्रत्यूषायमाणं पद्मरागरतो पलखण्डः, संध्यायमानमुन्मुद्रविद्रुमलतोपवनैः, 30 प्रदोषायमाणमिन्द्रनीलेन्दीवरगहनः, चन्द्रोदयायमानमिन्दुकान्तकुमुदाकरः, आमुक्ताहास
मिव पाण्डुफेनपिण्डः, आरब्धस्फोटनमिव प्रतिवेलास्फालितशिलोतलोमिदण्डैः, कृतकटाक्षक्षेपमिव विवर्तनोत्तानतिमिगणैः, उपक्रान्तताण्डवमिव पवनाहतोद्दण्डधानीरवनैः ; इतस्ततो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org