SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ www .mnanAR तिलकमञ्जरी इति मुहूर्तमात्रं कृतविमर्शन, प्रत्यभिज्ञाय विहितप्रणामेन, 'युवराज ! किंनिमित्तमेवमेकाकिना समागत्य नित्यमसदाचारवनचरप्रचारकलुषा विगतकल्मषा कृतेयमस्मभूमिः ? अपि कुशली कुमारः ?' इति ससाध्वसेन पृष्टः समरकेतुरुपविश्य विविक्तदेशे हरिवाहनस्य हस्तिनापहरणमात्मनश्च वैताठ्यभूधरगमनमादितः प्रभृति सम्रपञ्चमाचचक्षे । श्रताकस्मिकस्वामिदुर्जातजातव्यथेन च स्थित्वा मुहूर्तमवनताननेन तेनोत्थाप्य नीतो निजनिवास- 5 मादरेण गृहानीतहरिवाहनप्रयोज्यपूजानिर्विशेषां सपर्यामन्वभूत् । प्रभाते च तं कृतगतिप्रतिबन्धमुपपत्तिभिरनेकधा संबोध्य, विनिवर्त्य च सुदूरं कृतानुव्रजनमनपेक्षिततदुपनीतसहायः, पुनरचलत् ॥ (१५८) अनेन च क्रमेण प्रतिदिवसमखण्डितप्रयाणस्य करिकलभकस्येव दूरपातिभिः पदैरध्वनि सर्पतो, यावकरसस्येव वारं वारं लवितमहेलाधरस्य, मारुतेरिव 10 क्रमेणोत्तीर्णदुरवतारसिन्धोः, कदाचिदग्न्याहिताग्नेरिव शुष्कपादपारण्यायिणः कदाचिदुत्तमप्रकतेरिव महाजनपदानुसारिणः, कदाचिन्मुनेरिव फलमूलकन्दकल्पिताभ्यवहारस्य ; कदाचिदमरस्येव संकल्पमात्रोपनतदिव्याहारस्य, कदाचिदद्रेरिव शीतलैः प्रस्रवणवारिभिः स्वयंधौतपादस्य, कदाचिदिष्टदेवतस्येव दर्शनानुरक्तजनेन स्नपनवसनाङ्गरागकुसुमादिभिरा. पाद्यमानचित्तप्रसादस्य, कदाचित् प्रेतसाधकस्येव नक्तञ्चराध्यासितासु भूमिषु कुशसंस्त- 15 रणाननुचितानलकुर्वाणस्थ, काचिद् विपक्षभीतभिल्लपतेरिव प्राकृतजनदुरारोहान्पल्यङ्कानधिशयानस्य, सुहृद्वार्तापलब्धये च मार्गवर्तिषु ग्रामेषु वृद्धार्यलोकानुपसर्पतो, बृहत्सु नगरेषु त्रिचतुर।ण्यहानि यात्राभङ्गमाचरतः, शबरपल्लीषु रणपराजयप्रतिपन्नदास्यान् दस्युसेनापतीनितस्ततः प्रेषयतः, तापसाश्रमपदेषु पृष्टनिमित्तकुलपतिप्रेरितस्य पुरः पुरो गच्छतः, शीघ्रतरलचितानेकसुन्दरार्थजनपदस्य, श्रुतिपरिचितेषु च प्रान्तप्रदेशेषु विकृत- 20 भाषावेषसविशेषजनितकौतुकान् क्वचिदेक चरणान् क्वचिदश्वाननान् क्वचित् करभकन्धरोद्अग्रीवान् क्वचिल्लोमलुप्तसकलावयवदर्शनान् मानुषसमूहानीक्षमाणस्य, बालचन्दनवृक्षषण्डस्येवाध्वगमितमार्गसहस्यशिशिरसुरभेः, दक्षिणायनान्तदिनकृत इव प्रवर्धमानेन तेजसा प्रतिदिवसमुत्तरी ककुभमाक्रामतः क्रमेण मासाः षडतिजग्मुः ।। (१५९) अथारित पश्चिमेनाष्टापदशैलमनतिदूरवर्ती वैताढयपर्वतस्य शिखरो. 25 च्छायखर्वितान्तरिक्षो, नितान्तविततावकाशः शिरसि स्निग्धहरिताभिः सर्वत एवान्धकारितो वनलेखाभिः, अनुमेखल सिद्धायतनमण्डलेषु सिद्धमिथुनैः सन्ततारब्धमङ्गलगीतिः, अगाधसलिलेन सितविशालवालुकापुलिनशालिना समाधिसुखसाधनाय संनिधानाश्रमनिवासिभिस्तापसैः स्थानस्थानरचितचारुमणिशिलावेदिकेन त्रिदशासिन्धुस्रोतसा परिगतः, प्रान्तेष्वविश्रान्तनिर्झरनिनादो, नित्यमुदितनृत्यन्मयूररुतमुखरितासंख्यकन्दरो, लतामन्दिर- 30 च्छन्नसुन्दरानेकसानुः, एकशृङ्गो नाम शिखरी ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy