________________
१९६
गत्वा गिरिनदीस्रोतसि स्नात्वा कृत्वा च देवतार्चनादिक क्रियाकलापमल्पप्रयत्नासादितानि स्वादुसुरभीणि पादपफलान्यभ्यवजहार । पीतनीहारशिशिर निझरोदकश्च नीत्वापराह्नसमयमुपस्थिते सायाहूनि कृतसंध्यावश्यकः प्रविश्य पर्वतगुहां, सुष्वाप ॥
१५६) क्षपावसाने च क्षपितन्द्रिः श्वापदारावैरुत्थाय शयनाद्, गृहीतशस्त्रस्तमेव 5 मार्गमतिदुर्गमनुसरन्, रसातलगम्भीरभीमगहरया, समरभूम्येव साहसरहितजनदुष्प्रवेशया, शिथिलमूलदुर्बलजटाजालकैः परस्परावकाशमिव दातुमप्रसारितशाखामण्डलैस्तारकानिकुरुम्बमित्र कुसुमस्तबकतां नेतुमम्बराग्रलग्नैः सरलसर्जार्जुनकरञ्जशाकशल्लकीप्रायैः पादपैरपास्तदिनकरोदयास्तमयदर्शनया, दुखतारतुङ्गतटाभिरुत्कोटिपाषाणपटलस्खलन बहुमुखप्रवृत्तमुख र स्रोतोजलाभिरनतिनिबिडनिर्गुण्डीलतागुल्मगुपिलीकृतोपलवालुका बहुलविच्छि 10 न्नान्तरालपुलिनाभिरुच्छलत्कूल नलवन निलीननाहलनिवह काहलकोलाहलाभिः शैलनिम्रगाभिर्निम्नीकृतान्तरालया, वनान्तरालसर्पिभिस्तार तुमुलैर्मरुद्भिरिव दिङ्मुखेषु मुखरिताद्रिकुहरकुञ्जः काहलाकूजितैः सूचितापतत्सुचिरसंगलितजनसंघातथा; युवजनादतिरेकनिर्वि वेकस्थविराभिर्निषादलो कादधिकनिर्दयद्विजातिभिर्दिवानिशम विश्रान्तनिनादैरापानकमदलैर्दूरादेव सूच्यमानसंनिवेशाभिः प्रतिचुल्लिपच्यमान शूलीकृताने कश्वापदपिशिताभिः प्रतिनिकुञ्ज - 15 माकर्ण्यमानबन्दीजनाक्रन्दाभिः प्रतिवसति विभज्यमानतस्कराहृतस्वापतेयाभिः प्रतिडिम्भमुपदिश्यमानमृगमोहकारिकरुणगीताभिः प्रतिजलाशयमासीन बडिशहस्तकैवर्ताभिः प्रतिदिवसमन्विष्यमाणचण्डिकोपहारपुरुषाभिर्धृताधिज्यधनुषा निभृतमुच्चारितचण्डिकास्तोत्रदण्डकेन सर्वतः प्रहितभयतरलदृष्टिना त्रयीभतेनेव गाढाञ्चितहिरण्यगर्भकेशवेशेन देशिकजनेन लघुतरोल्लङ्घन्यमानपरिसराभिः, 'एत एत शीघ्रम् इत इतो निरुन्ध्वमध्वानम्, अस्य . 20 हस्ते प्रभूतमृक्थम्, अयमुत्पथेन पलायितुकामः' इत्यनवरतमुच्चारयता पञ्जरशुकसमूहेन मुखरिताङ्गणवृक्षशाखाभिरधर्मनगरीभिरिव कृतयुगभयाद् गृहीतवनवासाभिः शबरपल्लीभिरध्यासित विषम पर्वतोद्देशयाः क्वचिद्दावदहनालिष्टवंशीवनश्रूयमाणश्रवणनिष्ठुरष्टात्कारया, क्वचिदकुण्ठकण्ठीरवारावच कितसारङ्गलोचनांशुशारया, क्वचित् तरुतलासी नशबरीविरच्य-मानकरिकुम्भमुकाशबलगुञ्जा फलप्रालम्बया, क्वचिद्धःसुप्तदृप्ताजगरनिःश्वासनर्तितमहातरु
25 या क्वचिदुदश्रुकणिकवागणिकशोच्यमानको दलितनिःस्पन्दसारमेयवृन्दया, क्वचित् प्रचारनिर्गतवनेचरान्विष्यमाणफलमूलकन्दया, क्वचिच्छेकशाखामृगाच्छिन्नपाथेय पथिकनिष्फललोष्टवृष्टि हासितादविकवर्गया, क्वचिच्चर्म लुब्धलुब्धकानुबध्यमानमार्गणप्रहतमद्वीपिमार्गया, सापराधवध्वेव प्रियालपनसफलीभूतपादपातनिष्ठया, वीरपुरुषतूण्येव गौरखरा-च्छभल्लशर भरोचितया, जठरजीर्णानेकदिव्यौषधिसमूहयापि व्याधीनां गणैराक्रान्तया, 30 गन्तुमटवीभुवा प्रावर्तत ॥
(१५७) विलङ्घिता लघुपथच व्रजन्नपराह्नणसमये वनविहारविनिर्गतेन मार्ग'वर्तिनां प्राग्ज्योतिषेश्वरानुजेन मित्रघरनाम्ना समदृश्यत । परिवारविरहाच्च 'कोऽयम् ?'
Jain Education International
कविधनपालकृता
For Private & Personal Use Only
www.jainelibrary.org