SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ कविधनपालकृता द्विगुणितापत्यप्रीतिना जनकेन योग्या इति भाजनीकृता समग्राया अपि निजविभूतेः । अनुमोदिता च स्वेच्छाविहाराय धृतविदग्धवेष विद्याधरीवृन्दपरिवृता पुरः प्रधावता प्रान्तचलितानेकरूपचिह्नका हूनुततपनमण्डलेन मायूरातपत्रवनेन कुलिशत्राससंकुचितसुरशैलशिखराकार' कनकमयं विमानमारुडा गत्वा सत्वरं गगनमार्गेण कदाचिद् दक्षिणा5 विवरङ्गताडिततरुणताडीतरुषु संभोगलालसभुजङ्ग ललना सतत संकुलतमाललब लीलतागुल्मे पु मलयतटवनेषु विचरति, कदाचिदासक्त कनकाम्बुज रजोरा जिपिञ्जरपलायमान कलहंसकुलेषु मानससरःसलिलेषु क्रूलासीनसकुतूहलकुबेर कुलकुमारावलोकिता मज्जन के लिमनुभवति, कदाचिदितस्ततः प्रवृत्तप्रतनु सुरनिम्नगास्रोतःसूत्र सीमन्तितशिखरेषु नीहार गिरिशिखरेषु वनविहारखिन्ना सुखनिपण्णानां किन्नरकुलानां काकलीगीतमाकर्णयति, कदाचिदच्छिद्रपुन्नागपादपच्छन्नविपुलवालुका पुलिनेष्वविच्छिन्नसंततिश्रूयमाणानेकशत्रुः निगणरमणीय रुतेषु सागरकूलकच्छेष्वात्मना समानविभवपरिच्छदाभिः परिवृता विद्याधरेन्द्रकुलकुमारिकाभिरुत्तरकुरुभ्यः समानीतेन कल्पतरुफलरसासवेन पानोत्सवं प्रवर्तयति । स्वभवनगता च सर्वदा सर्वकलाशास्त्रकुशलेन सर्वदेशभावाविदा सर्वपौराणिकाख्यानक प्रवीणेन स्त्रीजनेन चित्राभिः कथाभिर्विनोद्यमाना दिनान्यतिवाहयति । न तु स्वप्रेऽपि पुरुषसंनिधिमभिलषति । प्रव15 मानापि च गुरुभिः, प्रबोध्यमानापि धर्मशास्त्रविद्भिः, प्रलोभ्यमानाप्यनेकधा विद्याधरेन्द्रकुलकुमारैः, प्रसाद्यमानापि प्रियसखीभिः धिक्रियमाणापि प्रकटितालीककोपाभिर्बान्धववृद्धाभिः, न ज्ञायते किमात्मनोऽनुरूप वरमनीक्षमाणा किं पुरुषपरतन्त्रतया यदृच्छाविहार सुखविच्छेदमाशङ्कमाना, किमाद्य एव विद्याग्रहणसमये स्वबुद्धिसंकल्पितस्य पुरुषसंप्रयोगपरिहारव्रतस्य समाप्तिकाल प्रतिपालयन्ती, किमन्यजन्मजातसंबन्धपुरुपविशेष प्ररूढ20 प्रेमवासनावशेन पुरुषान्तरेपु चक्षुःप्रीतिमत्रजन्ती, नाभिलपति पाणिग्रहणमङ्गलम् ॥ ९८ 10 (१२८) 'दृष्ट्वा च तस्यास्तथाविधां चित्तचेष्टामदृष्टप्रतिविधाना परं विषाद-मुपगता देवी पत्रलेखा । विधानजप्तमन्त्रया च तय । भर्तृदारिकाया वरमुद्दिश्य विज्ञापिता निशि प्रज्ञप्तिविद्या । निवेदितं च भगवत्या स्वप्नान्तरे - " वत्से ! मा व्रज विषादः माच विद्याधरकुमारकान्वेषणे च कुरु यत्नम् ; अखिलनृपचक्रचूडारत्नमस्या 25 पतिः क्षितिगोचरनरेन्द्रदारको भविष्यति ; एषा च हिमगिरिशिखरसद्मनः पद्ममहाहृदस्य पद्मवने कृताश्रयायाः श्रियः किमपि मान्या जन्मान्तरसखी सुकृतानुभावात् तव सुताभावेन संजातेति परिभाव्य सादर दृष्टव्या" इति । नष्टनिद्रया च तथा "न रूपदर्शनेन विना दुहितुरनुरागोत्पादनं रूपदर्शन च साक्षादशेष भारतवर्षभूपतिकुमाराणामतिमात्रदुष्करम् [इति] अवधारयन्त्या तस्मिन्नेव क्षणे समाहृय सर्वान्तःपुरप्रतिबद्ध सैरन्ध्रीगणप्रष्ठा, 30 प्रेष्टा प्रकृत्यैव, जननी मे, भर्तृदारिकाया धात्री, चित्रलेखा नाम सारं समादिष्टा - “सखि ! चित्रलेखे ! त्वं हि चित्रकर्मणि पर प्रवीणा | चित्रदर्शनानुरागिणी च वत्सा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy