SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ९२ विस्तारितस्तारेण जघनपुलिनसारसीनां रसनानां शिञ्जितेन दोलायमानभुजलतोहासितेन प्रबलीकृतः प्रतिवेलविघटमानसंनिवेशानां कनककङ्कणानां कणितेन, मेखलागुणस्खलन विशुङ्खलेन मुखरितो वल्गदुच्चकुच मण्डलान्दोलितानामायामिना मुक्ताहाराणां रणितेन, तारतरोच्चारेण गतिरभसविच्युतानामासाद्यासाद्य सोपानमणिफलक माबद्धफालानां सीमन्त5 कालंकार माणिक्यानां जवावतरणजन्मना स्वादूकृतः स्वनसंतानेन, तलिनताडिततन्त्रीध्वनिकलेन च बहलितः विलोलकुसुमापीडहेलोत्पतितानां गुञ्जतां वियति बद्धमण्डलानालिगणानां गुङ्कृतेन, प्रत्यासन्न एव प्राकारान्तरितदर्शनस्य प्रतिक्षणमधिगताधिकाधिकव्यक्तीनां मधुरगम्भीरेण चरणपातधमधमारवेण संवर्धितः सविधमागच्छतः सोपानसंक्रमेण णस्य मसृणतारे। नूपुराणामुच्चचार झात्कारः ।। 10 ११९) तदनुसारप्रहितलोचनश्च पुरः प्राकारशिखरे पुञ्जीभूताः, नातिदूरवर्तिनीः, अतिभास्वरतया कार्तस्वरपताका इव पातालादुद्यतो रविरथस्योल्लसिताः, विद्युत इवोदधिजलमवगाहमानैर्घनैरपघनेभ्यो विश्लेषिताः दिव्यौषधीरिव मथनोत्थितस्य धन्वन्तरे विस्मृताः, कल्पलता इव पारिजातजन्मभूमिमवलोकयितुममरकाननादागताः, दीधितीरिवास्तसमये गभस्तिमालिनो विगलिताः, कुलिशार्चिष इव सपक्षपर्वतान्वेषणाय समुद्रमायाताः, 15 कनककमलिनीमृणालिका इवानिर्वाणसुरवारणकवलदानार्थमिन्द्राधोरणैरुपसंगृहीताः, समुद्र जलदेवता इव प्रभातमारुतोद्वेगादातपं सेवितुमुत्थिताः, हस्तदीपिका इव धनदाधिराजस्य, अवचूलरत्नमालिका इव नभस्तलवितानकस्य, काश्चित् सुवर्णचम्पककलिकासवर्णाः, काश्चिदसितोत्पलदलश्यामावदातत्विषः कस्तूरिकातिलकलङ्कितैराननेन्दुभिः शतचन्द्रमिव गगनतलम।दधानाः, विकासिभिर्नयनविक्षेपैरुच्छ लच्छफरसहस्रानिव सागरोद्देशानुपदर्शयन्तीः, 20 आशामुखव्यापिना मुखामोदेन प्रवृत्तामृतमथनमिव तं प्रदेशमादधानाः, विलेपनपरिमलेनान्यमिव पारिजातोद्गममातन्वतीः, आभोगशालिभिः पयोधरोत्सेधैः पर्वतभयमपरमिव सेतुमासूत्रयन्तीः, विभ्रमावलोकितैरुदधिमिव मर्यादालङ्घनमध्यापयन्तीः, भ्रूविभ्रमैर्मन्मथमिव धनुर्वेदं शिक्षयन्तीः, अखिलजगदाक्षेपकारिरूपाः कन्यका झगित्यद्राक्षम् ॥ कविधनपाल कृता १२०) तासां च मध्ये शब्द विद्यामिव विद्यानां, कैशिकीभिव रसवृत्तीनाम्, 25 उपजातिमिव छन्दोजातीनाम् जातिमिवालंकृतीनां वैदर्भीमिव रीतीनां प्रसत्तिमिव काव्यगुणसंपदा, पञ्चमश्रुतिमिव गीतीनां रसोक्तिमिव भणितीनाम् अधिकमुद्भासमानाम् ; अबहुदिवसोपारूढयौवनामूर्ध्व स्थिताम्, आसन्नवेत्रधारीस्कन्धविन्यस्तवामहस्तकिसलयाम्, उभयतः सलीलमुद्धूयमानचामरकलापाम्, अवलम्बमानस्थूलमुकाफलाचूलेन जलधिफेनपटलेनेव परस्परानुलग्नविगलज्जलबिन्दुना गगनमुत्पतितेन श्वेतातपत्रेण 30 वारितातपाम्, अशोकतरुपल्लवा ताम्रतलस्य चरणपङ्कजयुगलस्य विलासचलनेषु सर्वतः प्रसरतातिसंनिहितमुखरमणिनू पुरस्वनेन प्रभासंतानेन श्रूयमाणराजहंसरवमाकाशकमलिनी Jain Education International " For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy