________________
८२
कविधनपाल कृता निषीदति मणिस्थलीषु स्थूलवसनाच्छादितवपुषि निद्राभरालसदृशि विलासिनीजने, पुष्कलशुष्कचन्दनकाष्ठसंदीपितानलेषु मुहुर्मुहुर्जठरपृष्ठपरिवर्तनेन व्यपनयत्सु परुपरजनीपवनसंपर्कजनितमङ्गजाड्यमूर्ध्वस्थितेषु दुःस्थितपदातिपु, प्रकाशित नभसि तिरस्कृततरुलतालीन
तमसि विप्रलब्धप्रभातसमयोत्सुकचक्रवाकवयसि विलुप्तशैलौषधिज्वलनतेजसि भग्नवनचर5 मिथुनरहसि सक्षोभितक्षपाचरसदसि सर्पति दिक्षु सर्वतः संधुक्षितानामाशुशुक्षणीनां
महीयसि महसि, मुखरितदरीमुखे प्रवृत्ते वातुमन्तःशिविरमुद्वृत्तसैनिकोपद्रवप्रकुपिताद्रिनिःश्वास इव सोष्मणि सधूमे क्षपाचरमयामानिले, सहसैव तस्य शिखरिणः पश्चिमोत्तराद् दिगन्तरादुदधिमारुतप्रेरितो विरुतसंघात इव संनिकृष्टप्रभातसमयनष्टनिद्राणां वरुणयानवाहन
हंसयूथानाम् , आभरणनिस्वन इव स्वनिवासवीथिप्रस्थितानामसुरनगराभिसारिकावातानाम्, 10 अनारतप्रसृतमुरजमृदङ्गझलरीकांस्यतालझात्कृतिः, अन्तरान्तरा विसर्पदुच्छ्रङ्खलशङ्खकाहला
कोलाहलः, स्फुटप्रसूतटङ्कारेण वारंवारमास्फालितद्विगुणवाहुफलकानामुल्लासितो मल्लानामास्फोटरवेण, सविस्तरस्तुतिवृत्तपाठपुरःसरीभिरितस्ततो विस्तारितस्तारमुच्चरन्तीभिश्चतुरचारणवृन्दजयशब्दपरम्पराभिः, अनेकवेणुवीणारखसहस्रसंवर्धितः, सावयन्निवामृतस्रोतसा
गगनमार्गमाजगाम तं प्रदेशमतिशयश्रव्यो दिव्यमङ्गलगीतनिनदः ॥ 15 १०७) श्रुत्वा च तमहमश्रुतपूर्वमवधाननिश्चलेन चेतसा परमयोगीव क्षणमात्र
मुपजाप्ततत्प्रभवदर्शनाभिलाषः प्रेष्य निकटवर्तिनं नरेन्द्रलोकमात्मपरिजनं च पार्श्वविधृतचामरच्छत्रधारादिद्वित्रपरिचारकः, तत्कालमन्तिकस्थमुनधिकृलासन्नसलिलस्थिर वस्थापित नावमच्छिन्नसंतानमागच्छतस्तस्य गीतध्वनेर्दत्तावधान ध्याननिश्चलनयनतारकं तारक
मवोचम् । 'सखे ! किमपि सुन्दरो गीतनिःष्यन्दः श्रुतिविषयमवतरन्नेप वारंवारमभिन20 बाम्भोदगर्जोद्गार इव मयूर सारसकुलक्वाण इव निजलारण्यपथिकमधिकोद्भूतापमाकर्षति
ममान्तःकरणम् । आयासितश्च त्वमधुना न युज्यसे नियोजयितुम् । तथापि ब्रवीमि यदि नातिमात्रमध्वश्रमो बाधाकरः शरीरस्य, मन्दोद्यम वा न यात्रां प्रति मनः, ततः प्रगुणीकुरु गमनाय नावम् । यावदद्यापि पृष्ठतो वहति शिविर, यावदवतारयन्ति
तीरभुवि सेनाचरा यथास्वं कस्वराणि, यावन्निरन्तराणि संचरन्ति सामन्तानामितस्ततो 25 यानपात्राणि, यावच्च मुक्तास्मत्सनिधिनिवेशयति पटमन्दिराणि परितो राजकुलमाकुलाऽऽ
कुलोऽङ्गरक्षवर्गः, तावदनुपलक्षिता एव यामः, पश्यामश्च विव्यगीतध्वनेरस्य प्रारम्भकं लोकम् । यत्र च क्वापि नगरे वा नगे वा सागरोदरसैकते वा ध्वनन्त्यमूनि वादित्राणि तत्र नियतमत्यद्भुतेन कस्यचिन्महाराजस्य राज्याभिषेकेण वा, लीकत्रयख्यातचरितस्य
खेचरेन्द्रस्य विद्यासिद्धिलाभेन वा, प्रकृष्टरूपाकृष्टसकलराजकस्य कन्यारत्नस्य स्वयंवर30 प्रक्रमेण वा, शक्रादिसुरवृन्दारकप्रतिष्ठितस्य देवताविशेषस्य यात्राव्यतिकरेण वा, भवितव्यम् ।
न ह्यल्पीयसि प्रयोजने, यत्र तत्र चोत्सवे, कदाचिदेवंविधो भवति सकल त्रिभुवनचमत्कारकारी समारम्भः । समासन्नदेशप्रभवश्च वाद्यध्वनिरसाविति व्यक्ततव ताललयविशेषाणाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org