________________
तिलकमारी
निरुद्धमार्गस्यास्य सैनिकवर्गस्य, लवङ्गिके ! परिकरबन्धदर्शनेऽपि परिचारकः स्विन्नसकलगात्रयष्टियथैष कम्पते तथावश्यमवतरन्त्यास्तरीतस्तव घनस्तनजघनभारेण पीडितो व्रीडयिष्यति प्रेक्षकजनम् ; व्यावदत्त ! धाव, शीघ्रमेषा विपद्यते निपतिता पोतात् पितामही मकरिकायास्तव श्वश्रूः ; अश्रूणि किं मृजसि ? विसृज वार्तामपि तस्य तथाविधस्थानपतितस्य दस्युनगरनारीकर्णभूषणसुवर्णस्य, स्तेनलूनग्रन्थिः पथि प्राप्स्यसि विनाशं विना शम्बलेन; 5 बलभद्रके ! भद्रकं भवति यद्यासाद्यते समग्रमुग्रजनसंमर्दपीडितेन मया परेषामर्पित सर्पिः ; वयस्य ! वसुदत्त ! किमुत्तर दास्यामि भत्तुराविष्टस्य ? विनष्टाः क्षारोदकेन मोदकाः; मन्थरक ! सा स्थवीयसी कन्था गलितमात्रैव करतलाद् गिलिता तिमिङ्गिलेन, गललग्नहस्तेन मर्तव्यमधुना हिमतौं शीतेन ; भ्रातर् ! उत्प्लुत्य नौफलकाद् दत्तफालेन निष्फलमेव भग्नस्त्वया जानुः, अनुचराधीनेन धीधनेनाधुना व्यवहर्तव्यम् ; अग्निमित्र ! 10 परिहत्य तीर्थमुत्पथेन व्रजन्नतिथिर्भविष्यसि ग्राहाणाम् ; अरे ग्रहिक ! मा वृथा कुट्टय पृष्ठकपरे कूर्मम् , उदरमर्म पीडयास्य निबिडमङ्गुलीयुगलेन, नोगिलिष्यत्यन्यथा चिरेणापि चरणम् ; आसन्नमरणः कृष्यतामितो वेत्रगहनादेष मुण्डनिहिततण्डुलप्रसेवको वृद्धसेवकः, प्रविष्टः सङ्कटे ; निरनुक्रोश ! जनमाक्रोशसि, न तु क्रोशसि रुन्दमिदमग्रतो निजतुन्दम् ; तीरमासाद्य श्रमविसंस्थुलः स्थूलपाषाणशङ्कया पृष्ठदेशे निषण्णस्वासदूरोल्प्लुतेन 15 स्थलशायिना महाप्लबकेन पश्यत कथं पातितः पुनरगाधे पयोधिवारिणि वराको वरुणकः' इत्यादिश्रूयमाणानेकसै निकशतालापः, क्वचित् पलायमानपुलिनशायिजलमानुषमिथुनचरणचालितवालुकारणितरमणीयः, क्वचित् प्रधावितोवृत्तजननिर्दयाक्रान्तशुक्तिसंपुटम्फुटनरवविस्फारितः, क्वचिद् दतिसरमविद्रमाङ्कुरटसत्कारदन्तुरः, कचित् पिच्छिलशिलातलस्खलितनिपतत्पदातिदत्तहास्यसहवासिलोकतालध्वनितरङ्गितो, विस्तारवत्यपि नितान्तमवतारमार्गे 20 कृच्छ्रलब्धान्तरस्य सत्वर तीरमवतरतः शिबिरलोकस्योललास कलकलः॥ .
१०६) क्रमेण चोत्तीर्ण कियत्यपि राजलोके, रिक्तीकृतोदरलघुषु तटनिकटमानीयमानेषु यानपात्रेषु, प्रस्थितेष्वावासाय पर्वतस्य पूर्वदक्षिणं भूभागमुत्सुकेषु सैनिकवृन्देषु, मुकुलितसितपटेषु दृढनिखातनिष्ठुरकाष्ठकीलनियमितनौकेषु सर्वतोऽवलम्बितस्थूलनागरशिलानिगडितपोतेपु गृहीतसर्वात्मोपकरणेष्वपसरत्सु नाविकेषु, नायकोपलालनारूढगर्वेषु 25 खर्वीभूय युगपद्गृहीतबहुजनोक्षिप्तभरकेष्वावासभूमिं व्रजत्सु भारभज्यमानभुजसंधिमर्मसु कर्मकरेषु, सरभसप्रधावितेन पुरोयायिना क्लिष्टसेवकजनेन परिगृह्यमाणेषु मणिगुहागृहेषु, हठनिराकृतलुण्टाककीकटप्राय लोके स्त्रीकुर्वति सगर्वमुपतटप्ररूढप्रौढलबलीलवङ्गकर्पूरपादपानि स्वादुसलिलनिझरणानि राजवल्लभविटवण्ठवर्गे, भुजङ्गभयपरिहृतश्रीखण्डशाखिषण्डेषु शिखण्डिरुतमुखरिताल्लतामण्डपानाश्रयत्सु विद्वत्सु, पर्यन्तरोपितशङ्कुसंयम्यमानतनिकेष्वि- 30 तस्ततो विस्तार्यमाणेष्वमात्यपटसद्मसु, दूरविक्षिप्तकण्ट कद्रुमविटपवलयितावासेष्वावासयत्सु सत्वरान्तर्वशिकनिवेश्यमानशुद्धान्तवनितानिशान्तेषु सामन्तेपु, अप्रतीक्षितवितन्यमानदूष्ये ११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org