SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ८० कविधनपालकृता लेपादनादरप्रसारितैककरतलस्य सेनापतेनलस्य । तेनापि रमणीयतातिशयदर्शनप्रीतमनसा सुचिरमवलोक्य नायमुद्रागतुङ्गद्युतिपिशङ्गिताशामुखो वनमणिरिव कृत्रिमैर्मणिभिः पाषाणमृन्मथैरमीभिरचलैः सहकत्र समवायमहतीति विमृश्य सेतोः पृथक् पाथोनिधौ निहितः । पयोधिनापि पुत्रबहुमानादात्मनः क्रीडागिरित्वेनोपकल्पितः । तत्र विपुलावकाशपरिसरे 5 सुप्राप्यशीतलस्वादुनिझराम्भसि स्वच्छन्दलभ्यचन्दनादिपादपैधसि निरन्तरालफलितनालिकेलकदलीपनसपिण्डखजूरप्रायतरुपण्डे तरङ्गिणीतीरसुलभदेवतार्चनोचितविशालमणिशिले युक्तमावासयितुम् । यतो दूरमायाता वरूथिनी । व्यथितो निशीथिनीजनितजाड्योद्रेकेण समुद्रमरुता सर्व एव सुखोचितो जनः । श्रमविकलबाहवो न वाहयन्ति सत्वरमरित्राणि यानपात्रेषु पौतिकाः । न शक्नुवन्ति निद्रावशीकृताः कर्तुमवष्टम्भं कपस्तम्भकेषु कर्णधाराः। 10 समीरोऽपि संप्रति प्रतीपगतिः प्रवाति । नाभिधावन्ति शिबिरगामिन मार्गमर्गलितानीव प्रेयमाणान्यपि पुरो निर्यामकैः प्रवहणानि । नास्ति कश्चिन्नेदीयानितश्चलितानामाश्रयोचितोऽन्यः प्रदेशो द्वीपसंनिवेशः पर्वतो वा। सर्वतो वेत्रलतावनाकीर्णमर्ण एव केवलम् । अतो विलम्ब्य त्रिचतुराण्यहानि, प्रतिपाल्य पृष्ठानुपातिन सैनिकलोकं, विधाय रिपु योधमार्गणव्यथितमर्मणो वीरवर्गस्य व्रणकर्म, कृत्वा विचित्रतरुफलोपपादनेन क्षीणपाथेय15 संग्रहदुःस्थस्य दुर्गतपदातिसार्थस्य क्षुधः प्रतीकार, प्रगुणीकृत्य पटुपवनपाटितसितपटानि गिरितटाघातविघटितफलकसंधिबन्धानि यानपात्राणि, पूरयित्वा स्वादुसलिलेन रिक्तजल. भाण्डानि, गृहीत्वा कियन्मात्रमपि सारमिन्धनदारु, गम्यते प्रतिदिनमविच्छिन्नैः प्रयाणः, इति श्रुत्वा प्रभुः प्रमाणम्' । अहं तु क्षगमात्रकृतविमर्शः प्रतिगृह्य चेतसा तस्य वचनम् , 'एवं क्रियते' इत्युदीर्य तं व्यसर्जयम् । गते च तत्र, यथागतमतीते च कियत्यपि कालक्षणे, 20 संक्षोभितसकलजलचरः, स्ववासतरुखण्डोडीनभारुण्डपक्षिपक्षाक्षेपरवविस्तारितस्तटशायि महाकायकरिमकरपतनवेगदूरोच्छलितपयसा ससंभ्रममुत्थाय निरूप्यमाण इव पुनरमृतमन्थनाराम्भभीतेनाम्भोधिना, सत्वरोत्थानविस्तरद्गुहामुखोत्पतत्केसरिकुलैश्च कुलिशपातशङ्काविदीर्णहृदयनिर्गलत्प्राणैरिव निशम्यमानो मैनाकवर्गिरिभिः, समन्तात् तस्तार दिगन्तराणि तारगम्भीरः सैन्यावासभेरीध्वनिः, येन श्रुतिविषयमायातेन स्तम्भितेवाऽऽहूतेव दत्ताज्ञेव 25 सा वरूथिनी क्षणमेकमखिलापि निश्चला बभूव । उच्चचाल च गतिरभसचलितध्वजावचूलचामरा प्रत्यचलम् । अन्योऽन्यसंघट्टविघटितानेकयानपात्रा च प्राप कष्टेन घट्टोद्देशम् ॥ १०५) अथ दशाशामुखविसी सर्पितस्तारतुमुलेन प्रतिवेलमास्फालितवेलातटानामुदधिवीचीनामुञ्चता दूरमश्रान्तसतानेन कलकलेन विघटितजलदेवतावृन्दनिद्रो, 'भद्र ! सर पुरः किश्चित् ; आर्य ! देहि गमनमार्गम् ; अङ्ग! मा पीडय ममाङ्गमङ्गेन; 30 मङ्गलक ! कोऽयं बलदर्पः १ कूर्पराघातैः परानाहंसि; हंस ! हस्यसे दूरमुत्क्षिप्तनिवसना ग्रपल्लवोऽनया; लावण्यवति ! पृष्ठतो निबिडलग्ना पीडयसि मामन्तर्बहिश्चातिनिष्ठुरेण वल्गता पुरस्तनपीठेन; तरङ्गिके ! दूरमपसर, विनिता गतिस्तवजघनभित्त्या सर्वतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy