________________
तिलकमञ्जरी
भग्नोऽक्षः, इह कन्दरायामरातिदारितप्रधानवी रविद्राणविजयाध्यवसायेन सायंचरचक्रवर्तिना तैस्तैर सुकुमारैरुपक्रमैरकाल एव त्याजितो निद्रां महानिद्रायै सहोदरः, इह क्रमाक्रान्तक लाम्बरेण साडम्बरमुञ्चता ज्वलनजन्मना नीलेन धूमोत्पलेनेव नयननलिनेषु विस्तारितः प्रहस्तप्रणयिनीनाम श्रुधारासारः, इदमुपान्तनिर्झरासन्नप्ररूढविरलविशल्यौषधिलवमवदारितोरःस्थलस्य शक्त्या समिति सुमित्रासुतस्य मूर्च्छा निपतनस्थानम्, अमी नेमिनिष्पिष्टकपिशिर:- 5 कपालकर्परशुक्तिकाशकलशारिताः शरविसरवर्षिणि रामभद्रे पुनरुक्तमुपसृतापसृतरावरणथस्य क्षयसमयशोपित महानदी प्रवाहानुकारिणः चक्रमार्गाः, इयं स्वामिभक्तेरप्रजशक्तेश्च जगति ज्ञापनाय विभीषणेन प्रतिष्ठा पिता द्रुतापतच्छिन्नकुम्भकर्णोत्तमाङ्गत्रासितस्य दाशरथेर्यथाप्रथममायत पदान्तराप्रतीपापसर्पणसरणिः, इह लतावेश्मन्यपनीतरक्षो गृहनिवासनिर्वादकलङ्काया जनकदुहितुर्वेपमानस्वेदाई कर किसलयेन दाशरथिना कथञ्चिदुन्मोहितो हुताशन- 10 प्रवेश लग्नो धूमदण्ड इव धूम्रकुटिलायतशिखो वेणीबन्धः, इतो निवर्तितानुव्रजत्सुरव्रजेन निज गोत्र राजधानीमयोध्यां प्रति यियासुना दशास्यदमनेन सविलासमध्यासितमहार्हमणिवातायनः कौतुकोत्ताननयनजानकीविलोकितगतिरनुकूलपवनप्रसारितैः पताका बाहुभिः परिमिव चिरोत्सृां कुबेरपुरमम्बरपथेन प्रधावितः पुष्पकनामा विमानराजः' इत्यादि पशुनितानेकरामायणमहापुरुषवृत्तान्तैरन्तिकस्थितैस्तत्रत्यनरपतिभिरुत्खातरोपितैरनुपद प्रद- 15 शितान् लङ्कापुरीपरिसरोद्देशान् सहर्षमीक्षमाणः कतिचिद्दिनान्यतिष्ठम् ॥
"
१०४) ' एकदा तु तत्ररथशिबिर एव प्रेषितागतैः प्रणिधिपुरुषैः प्रवर्तितः सज्जीकृत्य प्राज्यवस्त्राभरणदानाव र्जितसकलनाविकां नावमात्तकतिपय दिवसपाथेयैः प्रधानपार्थिवसूनुभिरन्यैश्च जन्यशतनिव्यूढपौरुषैः पदातिपुरुपैरनुगम्यमानस्तत्क्षणमेवा विक्षेपेणोदचलम् । अविलम्बितगतिश्च पश्चिमेन सेतोर्गत्वातिदूरमूरीकृतचौर्यवृत्तेरतिविषमदुर्गबल- 20 गर्वितस्य पर्वतकनाम्नः किरातराजस्य राजधान्यामवस्कन्दमप्रतर्कितमपातयम् । अदय शस्त्रपातविद्राविताखिलदस्युलोकश्च शोकलम्बालक' सबालकमादाय तदीयमन्तःपुरपुरन्धिसार्थमर्थसंभार च भूयः स्वशिविराभिमुखोऽभवम् । प्रस्थितस्य च प्रथम एव प्रयाण के मम त्रिभागशेपायां निशीथिन्यामत्रिनामा भट्टपुत्रः क्व युवराजः, क युवराजः इति पृच्छञ्जवनिरायतपातया नौकया निकटमाजगाम । जगाद च कृतप्रणामः - 'कुमार ! 25 सेनापतिर्विज्ञापयति । योऽयमनतिदूरे दर्शित परिमण्डला भोगदर्शनीयाकृतिरुन्नत्य पर्याप्ताम्बरो गौरीस्तन व त्र्यम्बकोरःस्थलस्य स्थपुटयन् विस्तार मर्णवजलस्य वामतोऽवलोक्यते, एष चूडालंकारः पञ्चशैलकद्वीपस्य, लीलावतंसकः सागरस्य, क्रीडास्थाननगरम मरमिथुनानां, सिद्धिक्षेत्रं विद्याधरगणानामयिमो रामणीयकेन सर्वपर्वतानां रत्नकूटो नाम सानुमान् । एष कि हृदयस्खलनमैथिली विरहशोकशङ्कोर्लङ्कापुरीमभि प्रस्थितस्य दाशरथेराज्ञया पर्वता- 30 नाहरभिः प्लवगयूथाधिपैरुत्पाटय हाटकगिरेः सानुरानीतः । उपनीतश्च भुजबलाव -
Jain Education International
પર
For Private & Personal Use Only
www.jainelibrary.org