SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी पृष्ठतोऽनुकूल पवनास्फालनतरङ्गितेन फेनपाण्डुना सलिलसंघातेन पुरस्ताच्च सितपटेन प्रवर्त्यमानया व्रजन्त्याप्यतिजवेन दुर्विभावत्वाद् गतेरनुञ्जितस्थानयेवोह्यमानया नावोह्य - मानः, प्रतिवेल पसरत्सानुविस्तारान् निरन्तरोपलक्ष्य माणसान्तरालतरुगणान् रुबेलगिरिदर्शनाय सेनया सह प्रचलितानिवावलोकयन् वेलावनाचलान्, अलघुविस्तार पिहितदिवचक्रेण चकितनक्रचक्रोन्मुच्यमानपुरोवर्त्मना पवनासूत्रितविचित्रभङ्गाभिर्गाढसंमर्दभयादूर्मि - 5 मालाभिरिव वारिधेरन्तरिक्षमुत्पतिताभिः फेनमुक्ताफलशङ्खधवलाभिर्ध्वजपताकाभिरुपपादित वनावनीविलासेन प्रसर्पता विविधकवच शस्त्रशिरस्त्रपूरितेन पोतसंतानेन पर्वत सेतुनेवापरेण सीमन्तयन् दक्षिणां दिशं क्षणेनैवाहयतीरभागमविभाव्यमानपर्यन्त प्रामनगर संनिवेशं प्रदेशमासादयम् ॥ १०१) ततः प्रभृति सैकतेषु क्षितिमकपलेषु ज्वलनोद्गतिं जलमानुषेषु जन- 10 पदप्रचारमशनिभीतागतक्षितिवरेषु पक्षिव्यवहार जलचरेषु तिर्यग्जातिं विद्रुमवनेषु काननस्फातिमीक्षमाणः, पृष्ठतो वहद्भिरप्रतीक्षितसमग्रसंग लत्पदातितन्त्रैः श्रुत्वा श्रुत्वानुचरपुरुषेभ्यः प्रयाणवार्तामतिजवेन निजमण्डलेभ्यः प्रधावितैरनीकपतिभिः सामन्तैश्च भयसंभ्रान्तैरनवरतमनुसृतगतिः, गत्वा स्थानस्थानेषु लब्धोदयान हितोपचारैः परमुपचयं प्राप्तान् सर्वतः समासादितप्रसरानाविष्कृताने कविकाराननवरतकृतरुजो जनस्य दुष्टणानिव नृपान्, कांश्चित् तन्त्रशक्त्त्या कांश्चिन् मन्त्रशक्त्या कांश्चिन् निशितशस्त्रव्यापारेण कांश्चित् क्षारैर्दूतवचनैः कांश्चिद् रक्तापकर्षणेन कांश्चित् तीक्ष्णक्षुरप्रभेदेन कांश्चिदेकदेशदहनेन कांश्चित् सर्वमण्डलोपमर्दनेन दर्पज्वरमत्याजयम् । उज्झितोष्मणश्च प्रकटितप्रसन्नमुखरागान् विगलितोन्नती विद्यमानगतीनभिषेक विधिना पट्टबन्धेनान्यैश्च निवृतिकरै राज्यदानादिभिमधुरोपचारैः पुनस्तामेव प्राक्तनीं प्रकृतिमानयम् ॥ ७७ Jain Education International For Private & Personal Use Only 15 १०२) आत्मीकृतासन्नसामन्तचक्रश्च क्रमेण निरन्तरक्रमुकवनानि, प्रतिनगरमुपलक्ष्यमाणानेकभूमिकप्रभूतप्रासादानि, स्थानस्थानदृश्यमाननानामणिसुवर्णरजताकराणि, तत इतः पुञ्जितमहा प्रमाणशुक्तिकूटप्रकटितमौक्तिकप्राचुर्याणि, चन्दनविटप्रवृतिपरिक्षेपरक्षितक्षेत्रवलयानि, संपतत्समुद्रचर महापक्षिरक्षणाक्षणिकवनपालपालितारामबालवृक्षाणि, बन्धकीजनावन्ध्यग्रामतरङ्गिणीतीर तमालतरुनिगुञ्जानि, देशान्तरापतदनेकसांयात्रिकप्रवेश- 25 निरवकाशपर्यन्तानि, दुर्गतगृहेष्वपि प्राप्यनरपतिभूषणोचितानन्तरत्नानि, रेणुगणन योत्सृज्य मान जात्यजातरूपाणि प्रत्यहं च स्वीकृत सलिलमध्यसंचारणोचिताञ्जनैरमितैलादिद्रव्यसंग्रह परैः कूपस्तम्भकानुत्तम्भयद्भिः सितपटानासूत्रयद्भिर्नागरानाहरद्भिः स्वादुजलकूपिकासु फलकसंधिरन्ध्राणि सर्वतः स्थगयद्भिः पौतिकैरशून्य वेलाकूलनगराणि, उभयतो वेणुकर्परावरणकृत रक्षेष्वसंकीर्णखरताडपर्णकोत्कीर्णकर्णाटा दिलिपिषु पुस्तकेषु विरलमवलोक्यमान - 30 संस्कृतानुविद्धस्वदेशभाषानिबद्ध काव्यप्रबन्धानि स्तोकार्यलोकानि, स्वल्पधर्माधर्मविवेकानि, 20 www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy