SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ कविधनपालकृता यस्य. छायाचक्रमिव ब्रह्मस्तम्बतरुगहनस्य, प्रच्छदपटामिव महीतलमहाशयनस्य, अहष्टपर्यन्ततया दृष्टान्तमिव संसारस्य, मूर्ततापरिणाममिव कालस्य, रूपान्तरग्रहणमिव शब्दराशेः, उदाहरणमिव निःश्रेयससुखानाम् , अनुकारमिव महाकविप्रज्ञावलोकस्य ; सर्वतश्चान्धकारितदिगन्तराभिरन्धकारातिकन्धराकान्तिकालीभिः पातालतिमिरेभ्य इव जम्भिताभि5 रितस्ततः सर्पदहिकुलप्रभाभिरिव संतर्पिताभिरसुरलोकादिव लयनिर्गमा भिरवगाहावतीर्णविना गमःक्षालनादिव क्षुभिताभिरन्त प्रसुप्ताच्युतशरीरातेव दत्तसंस्काराभिरनिलविलुलितैरौर्य ज्वलनधूमैरिवानुरञ्जिताभिरन्तःकरणवासिवैवस्वतानुजादेह लावण्येनेव लिप्ताभिस्तटतमाल. काननच्छायानिर्गमैरिव निरर्गलीकृतप्रसराभिरुल्लसन्तीभिरम्भसः प्रभावर्तिभिरत्यन्तधीराणामपि मनसि साध्यसमादधानम् ; मुद्रितमुम्बहंसनू पुरस्वनाभिः त्वरितगतिवशोत्कम्पमानपृथुपयोधर10 तटाभिर्मुक्तवाचालक्रौञ्चमालामेखलानि पुलिनजधनस्थलानि बिभ्रतीभिरितस्ततो वलिसविलो लतारशफरलोचनाभिवहलशैवलप्रवालकरतूरिकास्तबककलङ्कितानि पङ्कमलिनेन नवनीरवाससा सुदरमावृण्वतीभिर्मुखानि विजृम्भिताभिनवमेघदुर्दिनेषु दिनेषुत्पथेनागत्यागत्य निम्नगाभिसारिकाभिर्गाढमुपगूढम् ; मुहुरवतरन्या तोयमादाचादाय पुनरुवमतिदुरमुत्पतन्त्या सान्द्र शीकाक्षोदविरचितानेकसुरचापया जगदुपवन सेक्तुममरपतिना प्रकल्पितस्य सर्वतः सुघटित15 काष्ठस्य गगनारघट्टस्य घटीमालयेव जलसंतत्या सततमुदयमानम् , विषमवाहनविसंस्थुल स्य निजरथस्याष्टमं तुरङ्गममसमग्रताजनितवैरूप्यस्य चात्मवपुपः पोडशी कलामन्वेष्टुमिव मथनष्ट दिव्याश्वशशिखण्डसंभवाभ्यामहिमहिमगभस्तिभ्यामनवरतकृतमउज्नोन्मजनम्, अगस्त्यजठरानलमिव पानावसरलग्नं युगान्तविद्युद्वलयमिव संवतकाभ्रगर्मगलितमनवरतमानी यमानं वृद्धिमुदकैरुदकदेशेन दहनमौर्वाभिधानं दघानम् ; अमगङ्गनागात्रभूषणोचितैरति20 मात्रगम्भीरेऽपि पयसि भारवरतया करतलस्थितैरिव विभाव्यमानरत्यन्नविशदतया च सुरमी. प्रस्नवेनेव स्नपितरावतकरीकर निकरेणेव संवर्धितै जटिहठाकृष्टशिशुचन्द्रमुक्ताश्रबिन्दुशङ्काविधायिभिलक्ष्मीस्तनम्वेदलेशेरिव लब्धकाठिन्यैरमृतशुक्तिगर्भसंभवमुक्ताफलैरलंकृताभ्यन्तरम् ; अपरपि महाप्रमाणः, क्वचित् प्रलयवातविधूतपुष्करावर्तकमेघमुक्तैः, क्वचित् कुलिशकर्कशहि रण्याक्षवक्षोऽभिघातदलितमहावरादंष्ट्राङ्कुरोच्छलितैः, क्वचित् कमठपतिपृष्ठकषणोत्थपावक25 प्रदीप्तमन्दरनितम्बवेणुस्तम्बनिष्ठ यतैः,क्वचिद्वेदान्वेषणक्लान्तहरिशकुलगलरन्ध्रोज्झिातः, क्वचित् प्रौढकेशरिमकरदारितैरावणकुम्भकूटभ्रष्टः, क्वचिन्मधुकैटभरोषितजलशायिशा झिनिर्दयापूरितपाञ्चजन्यशङ्खोद्गीणः, क्वचिन्मथनाविण्बलिहठाकृष्टवासुकिफणापीठगलितभिन्नजातिभिमाक्तिः स्तबकिततलम् ; सर्वतः प्रसारितायतज्वालाजिह्वस्य सततमावर्व्यमानैरपि मुखे पयोभिरनुपजाततृप्तेशेवदहनस्य दर्शनाझदिति निःसृतैरट्टहासच्छेदैरिव कैलासविशदैः फेन. 30 राशिमिराशामुखानि धवलयन्तम् ; अमृतपबै कशरणजीर्णजलकरिकुलातिवाह्यमाननिरव सानकालकूट विषदाहवेदनम् , आमोदावकृष्टपन्नगदृढाश्लिष्टसुरतरुजटाच्छेदप्ररूढविट पम् , आसन्ननगरायातदैत्यदारिकाविष्यमाणकौस्तुभसजातीयरत्नोपलशकलमुदश्रुजलदेवतादृश्यमान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy