SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ कविधनपालकृता 10 कन्यया समारूढप्रौढयौवनया गुणानुरागप्रगुणितेन स्वचेतसा विदग्धाप्तसहचरीजनेन वा भूयो भूयः प्रवर्तितया कुमारीजनसहोत्थामपत्रपामपहाय कस्यचित् पूर्वमेवानुरागपिशुनैरिङ्गिताकारैरभिनन्दितोपांशुप्रयुक्तप्रार्थनस्य “सुतनु ! सततानुवृत्तिपरोऽपि गुरुभिस्त्वदीयैः हमनुगृहीतो भवत्याः प्रदानेन, तदिदानीमनिच्छतोऽपि मे दुरात्मनानेन मदनवहिना 5 दह्यमानमिदमनुचितेनापि विधिना जीवितस्वामिनी कर्तुमिच्छति त्वामतर्कितोपायान्तरं हतहृदयम् , अतो नाहमत्रापराधी” इति दूतीमुखेन वा ख्यापितनिजसाहसाध्यवसायस्य महानागरकस्य यूनः प्रोषितः । प्रयोजन पुनरत्रेदं विवक्षितम्--"अकारणद्विष्टैर्मदीयगुरुभिः सामप्रयोगोपक्रमेण कथञ्चिदपि न प्रतिपादितामपमानासहिष्णुतया प्रसिद्धमपहाय क्रममपहारादिना प्रकारेण मामुद्रोढुमिच्छन्ननुचितकारी त्वम् । अतो मा त्वरस्व । सेत्स्यति तवैष कामः । यतः कतिपयैरेव दिवसैयत्र पुरा दर्शनमावयोरभवत् , तत्र पत्रप्रायपादपगहने निगूहितो मदीयदृतिकया त्वमनपेक्षितापरविवाहमङ्गलोपकरणः केवलेनैवाग्निना सनाथीकृतपाश्वः स्थास्यसि । स्थितश्च तत्र द्वित्राभिराप्तसहचरीभिः सहानुपदमेव मे समुपस्थितायाः पाणिग्रहणमग्निसाक्षिक कर्तासि", इति । यः पुनरिहापरः “केनापि वैगुण्येन गुरुभिर प्रदत्तामभिलषन् भामन्यायतः क्षिप्रमेव प्राप्य नारकत्वमन्तिकज्वलदग्निरसिपत्राणां पादपानां 15 गहने स्थाता त्व', पापकारिन् !” इति शापरूपोऽर्थः प्रकाशते, स सर्वथा निरवकाश एव । नहि विरक्ताः स्त्रियः कदाचिदक्षिगतानामीक्षणहारिणस्तादृशानुदारविरचनाल्लेखानभिलिख्य तथाऽत्यादरेण प्रेषयन्ति । कौतुकेरिता पत्रकहारी स्वयमेव मुद्रामुद्वेष्ट्य विदितकार्यतत्त्वा, प्रकृतिपारिप्लवतया स्त्रीस्वभावस्य, कदाचिन्मन्त्रभेदमाचरेदिति तां वश्चयितुं तस्य च विलासिनश्छेकोक्तिगुणहार्यहृदयम्य वचनभङ्गीवैदग्ध्यमात्मीयमाविष्कतुमप्रयत्नाव20 सेयविवक्षितार्थो नायमभिलिखितः ।' इत्युक्तवति तस्मिन् सर्वेऽपि ते पाचवर्तिनो यथावस्थितविदितलेखार्थाः समं मञ्जीरेण राजपुत्राः प्रजहषुः । अनेकधाकृतप्रतिभागुणस्तुतयश्च राजसूनो, पुनः प्रस्तुतकाव्यवग्तुविचारनिष्ठाः समरकेतुवर्जमतिष्ठन् । समरकेतुरपि विषादविच्छायवदनः शुष्काशनिनेव शिरसि ताडितस्तत्क्षणमेवाधोमुखोऽभवत् , उत्सृष्टदीर्घ निःश्वासश्च निश्चलनयनयुगलो विगलिताश्रुशीकरक्लिन्नपक्ष्मा कराङ्गुष्ठनखलेखया भूत25 लमलिखत् । अवलोक्य च तथावस्थितं तमस्थान एव प्रतिपन्नशोकावस्थमुपजातविस्मयाः सभासदः किमेतदिति वितर्कतरलतारकाणि परस्परं मुखान्यवालोकयन् ।। ८४) अथ तेषां पुरोवर्ती समरकेतुना समानप्रतिपत्तिरत्यन्तमभिमतो राज. पुत्रस्य, सकलशास्त्रभाषाविचक्षणः, क्षीणभूयिष्ठशैशवे वयसि वर्तमानो, माननीयः कुमार परिग्रहस्य, प्रकृतिप्रगल्भवाक्, किमपि कोविदः परिहासकेलिपु, कमलगुप्तनामा कलिङ्ग30 देशाधीशसूनुः शनैर्विहस्यावोचत्-'युवराज ! किमर्थमनवगतार्थ इवाप्रगल्भ इव मत्स रीवारसिक इव मूकतामवलम्ब्य स्थितः ? किं न वर्ण यसि शतमुखो भूत्वा सर्वतोमुखीमखिलबुधजनाश्चर्यकारिणी कुमारस्य काव्यतत्त्वावबोधशक्तिम् १ अस्मद्विधानां हि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy