SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी प्रतिहारेण, राजपुत्राः प्राविशन् । अपरेऽपि तत्कालसेवोचिताः सवयसः प्रधानराजलोकाः संनिदधुः ॥ ८२) यथास्थानमुपविष्टैश्च तैः सह प्रस्तुतविचित्रकथालापस्य चित्रपदभङ्गसूचितानेकसुन्दरोदारार्था प्रवृत्ता कथञ्चित् तस्य चित्रालङ्कारभूयिष्ठा काव्यगोष्ठी । तत्र च पठयमानासु विद्वत्सभालब्धख्यातिषु प्रहेलिकाजातिषु, चिन्त्यमानेषु मन्दमतिजनितनिर्वेदेषु 5 प्रश्रोत्तरप्रभेदेषु, भाव्यमानासु प्रसन्नगम्भीरभावार्थासु षट्प्रज्ञकगाथासु, विमृश्यमानेषु बोधानुपदसंपादितोत्सेकेषु बिन्दुमात्राक्षरच्युतकश्लोकेषु, हस्यमानेषु दीर्घकालानुभूतनिष्फलचिन्तामौनेषु प्राज्ञंमन्येपु, प्रकाश्यमाने साधुवादविधिना बुधानां बोधरभसे, विज़म्भमाणे निर्भर सभ्यानां कौतुकरसे, काव्येष्वतीव रसिकः सर्वदा निकटवर्ती कुमारस्य नर्मपात्रं सकलराजपुत्राणां मञ्जीरनामा बन्दिपुत्रः किञ्चिदुपसृत्य हरिवाहनमवोचत् । 'कुमार ! 10 प्रक्रमागतमेव किञ्चिदू विज्ञाप्यसे । कुरु क्षणमात्रमवधानदानेनानुग्रहम् । अस्यैव समनन्तरातिक्रान्तस्य मधुमासस्य शुद्धत्रयोदश्यामहमहमिकोपदर्शितनिजविभवविच्छईन नगरीनिवासिना भुजङ्गलोकेन भक्त्या प्रवर्तितं यात्रोत्सवमवेक्षितुमिदमेव सर्वतोविरचितविचित्रवस्त्रध्वजवितानमात्तकनकशणवेश्याङ्गनाभुजङ्गजनपरस्परारब्धजलसेकयुद्धं भगवतो मकरध्वजस्यायतनमागतोऽस्मि । विस्मयस्मेरचनुपा च प्रविशता मया प्राङ्गणसहकार पादपस्य मूले 15 मृणालसूत्रवलयितग्रीवाविभाग मध्यभागविन्यस्तमुग्धस्तनमुखमुद्रेण स्त्यानतुहिनपाण्डुरत्विषा शोषाधिगतकाठिन्येन चन्दनपङ्कवेदिकाबन्धेन संदानितोभयान्तमभिमतवियोगविधुराभीरकामिनीकपोलपाण्डु ताडीपत्रखण्डमवलोकितम् । आदाय च सकौतुकेनोत्तरीयवस्नैकदेशे नियन्त्रितम् । अवसितायां च यात्रायां निजनिवासमागतेन विजने निविश्य कौतुकावेशात् कस्येदमिति सर्वतो निरूपितम् । अपश्यता च पृष्ठे नामाक्षराणि तत्क्षणमेवापनीय 20 मुद्रामुद्वेष्टितम् । दृष्टा च तत्र ललित पदसंनिवेशा सान्द्रमृगमदमषीपङ्कलिखितैः प्रत्यग्रकु कुमपत्रभङ्गशोभिभिः कृष्णागुरुधूपवाससंभृतसौरभातिरेकैरभिनवमौक्तिकक्षोदविशदवर्णन पुण्यपरिमलमुचा कपूर चूर्णन समन्तादवकीणनिरन्तरैरपि परस्परासंस्पर्शिभिरवाप्तपरिणतिप्रकर्षैरपि सुकुमारसर्वावयवैरक्षरैरुपेता दुरवबोधतात्पर्यवस्तुरेकैवार्या । परिभाविता च वारंवारमादरव्यापारितहृदयेन । न तु तदीयं हृदयमवगतम् । तद दिशतु कुमारः सर्व- 25 मेवानुक्रमेण किं तत् पत्रकं, केन प्रेषित, किमत्र कार्य विवक्षितम् ।' इत्युदीर्य विशदवर्णोच्चारया गिरा सप्रागल्भ्यमार्यामिमां पपाठ गुरुभिरदत्तां वोढुं वाञ्छन् मामक्रमात् त्वमचिरेण । स्थातासि पत्रपादपगहने तत्रान्तिकस्थाग्निः ॥६० ॥ ८३) अस्यां च पठ्यमानायामवहिताः सर्वे सभासदो बभूवुः । परिभावयता- 30 मेव च तेषां पाठसमकालमेव प्रज्ञाबलेन बुद्ध्वा कोशलाधिपतिसूनुरवदत्-'सखे ! यत् तदासादितं त्वया तथाविधं ताडीपत्रकम्, असावनङ्गलेखस्तावत् । स च कयाचिदीश्वर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy