________________
कविधनपालकृता
सुश्लिष्टपरिवारस्य तरवारेरिव निशास्वपि स्वसंनिधौ विधेयमवस्थानम् । अन्वह चायमा. पत्स्वपरिहारेण, संपत्स्वादरातिशयेन, समानगुणेषु गौरवोत्कर्षण, विवादेषु पक्षग्रहणेन, नूतनार्थलाभेषु संविभजनेन, नर्मस्वमर्मोद्घाटनेन ‘मन्त्रणेष्वदूरीकरणेन, दारसंनिधावविकारदर्शनेन, प्रणयकलिकोपेषु स्वयमनुनयेन, उत्सवेष्वग्रपूजासंपादनेन, प्रारब्धवस्तुनिर्वहणेषु 5 स्तुतिप्रपश्चनेन, प्रतिपन्नकार्येष्वविसंवादनेन, सर्वत्र चातिविश्वासदर्शनेन पर सख्य मानेयः। एष ते भाता च भृत्यश्च सचिवश्च सहचरश्च' । इत्युक्त्वा विसर्जितास्थान. राजको नृपतिरासनादुत्तस्थौ ॥
७६) कुमारोऽपि 'यदाज्ञापयति तातः' इत्यभिदधानः करे गृहीत्या समरकेतुं निषिद्धपरिजनः शुद्धान्तसंचारोचितेन परिचारकगणेनानुगम्यमानो मदिरावतीभवनम10 गच्छत् । तत्र च कृतप्रणामो मातुर्दशयित्वा समरकेतुं कृतसकलतवृत्तान्तसंकथः स्थित्वा
चिरमवाप्तवस्त्रभूषणेन तेनानुगम्यमानः स्वावासमागच्छत् । तत्र चारब्धनिजनिजकर्मणा सूदवारप्रमदाप्रायेण मदिरावतीपरिजनेन यथायोग्यमुपपादिताः समाहृतसकलप्रधानलोकेन समरकेतुनान्येन च प्रणयिना राजसमूहेन सांहेतः स्नानभोजनादिकाः क्रिया निरवर्तयत् ।।
७७) अपराह्नसमये च तस्याहारमण्डपाजिरनिषण्णस्य निकटोपविष्टविशिष्टेष्ट15 राजलोकस्य राज्ञा समादिष्टः सुदृष्टिनामाऽक्षपटलिकः प्रविश्य पट्टकारोपितनिरवशेषम
भ्यर्णवर्तिभिरनेकैः कश्मीरादिमण्डलप्रतिबद्धैः प्रधाननगरग्रामैरुपेतं कुमारभुक्तावखिलमुत्तरापथमर्पयांबभूव । समरकेतोश्च सर्वदायसहितानङ्गजीवानङ्गादिजनपदान् प्रायच्छत् । एवं च दर्शितप्रसादेन नृपतिना प्रतिदिवसमापाद्यमाननवसत्कारयोः, नियुक्तनिजपरिवारया
सादरं मदिरावत्या चिन्त्यमानस्नानासनविलेपनादिशरीरस्थितिसाधनयोः, अनुजीविनो 20 राजपुत्रजनस्य पात्रतानुसारेण संविभक्तस्वभुक्तिनगरग्रामनिवहनिश्चिन्तयोः, दुष्टदायादसम
वष्टब्धराज्यैरागत्यागत्य दिङ् मुखेभ्यो निजपदार्थिभिः पार्थिवकुमारैरनवरतगृह्यमाणसे वयोः, नरेन्द्रसेवया प्रतिदिनमवन्ध्यीकृतोभयसंध्ययोः, दूरीकृतदुष्टसामन्तसख्योपचारव्यवहारयोः, गुणानुरागिभिरागन्तुकफलार्थिभिश्च द्वीपान्तरनराधिपैर्वासोभिराच्छादनै रत्नालङ्कारै विलेपनैः फलैरायुधैर्यानैरन्यैश्च निजनिजदेशसंभवैरपूर्ववस्तुभिः सततमुपचर्यमाणयोः, उपचीयमानया तारुण्यलक्ष्म्या प्रतिक्षणमुल्लासितै रूपबललावण्यादिभिः शारीरैरन्तःकरणजैश्च सत्यशौर्यावबोधवैदग्ध्यपुरस्सरैर्गुणगणरगणितक्रममाक्रम्यमाणयो रतिसुखपराङ्मुखेन धूर्जटिललाटलोचनामिनेव हृदयेनानङ्गीकृतकन्दर्पयोः, दुष्टजनपददृष्टिदोषसंरक्षणार्थमिव पौरलोकेन स्वान्तेषु सततधार्यमाणयोः, शरदिन्दुमण्डलालोकेऽप्यप्रगुणितगुणेन सुरभिसमयेऽप्यघटिता
भिनवमार्गणेन जलदागमेऽप्यनाकृष्टचापयष्टिना दृष्टदुर्वारभुजपराक्रमेणोत्पन्नसंत्रासेनेव 30 दूरस्थेन. . मकरलक्ष्मणाऽलक्ष्यीकृतदेहयोः, कदाचिन्निजनिजात्रकौशलदर्शनेन कदाचित्
पदवाक्यविचारेण कदाचित् प्रमाणप्रमेयस्वरूपनिरूपणेन कदाचिदभिमतागमग्रन्थार्थसमर्थनेन
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org