________________
कविधनवालकृता
न वक्तव्योऽहमन्यत् किमपि । यदि च पक्षपातबुद्धिर्मयि ततः फिमनया ? कृरु कृतार्थ मे चक्षुः। तमेव दर्शय प्रीतिविस्तारितेक्षणवदनेन वनिणा त्रिदशसंसदि स्तुतगुणमसमसाहसावर्जितराजलक्ष्मीदर्शितप्रत्यक्षनिजरूपविभ्रममपेतरजसं राजर्षिम् । उपजाततर्षोऽहमति.
तरां तदहियुगलावलोकने” इति वदन्तं च तं प्रीतहृदयो दण्डाधिपः प्रत्यवादीत5 "कुमार! यद्येवमद्यैव कुरु प्रस्थानम्" । इत्युदीर्य निरवोऽनि शिक्षयित्वा बहुप्रकारमनु
चरीकृतप्रचुरपदातिचक्रेण कृत्वा मया सततकृतसेवं देवपादान्तिकमजीगमत् । सोऽहमादाय तमुद्ग्ररभसं प्रस्थितः पथि वहन्नहरहः प्रयाणैरलघुभिर्विलचितानेकनगरग्रामजनपदः क्रमेणास्यामनन्तरातीतायां विभावर्यामिह नगर्या' प्रविष्टः । दृष्टं चाद्य पुण्योदयेन चिर
कालाभिकांक्षितदर्शन चरणकमलद्वय देवस्य ।' 10
[इति विजयवेगनिरूपित वज्रायुधसमरवृत्तान्त समाप्तम् । ]
७३) एतां च दिव्याङ्गुलीयकप्रभावावेदनप्रसङ्गागतामवनिपतिराकर्ण्य विजयवेगतो वत्रायुधसमरकेतुसमरवार्तामास्थानवर्तिना नरपतिसमूहेन सहित परं विस्मयमगच्छत् । अव्याजशौर्यावर्जितश्च न तथा लब्धविजये सुहृदि वज्रायुधे यथा विपक्षे समरकेतौ बबन्ध पक्षपातम् । तथाहि-अस्य चिन्तयन्नचिन्तितात्मपरसैन्यगुरुलाघवां मनस्विता, विभावयन्नेकरथेनकृतमहारथसमूहमध्यप्रवेशां साहसिकतां , विचारयन् विधृतपौरुषप्रकर्षभरातिपरिभाषणेष्वरोषपरुषमालापविभ्रमम् , अवधारयन्ननादरनिरस्त्रीकृत निखिलपरचक्रनायक सायकव्या. पारमतिचिरमतिष्ठत् । अनुरागतरलितश्च तत्रैव गत्वा तं द्रष्टुमिव परिष्वङ्क्तुमिव संभाषयितुमिवाभ्यर्चितुमिव स्वपदेऽभिषेक्तुमिव चेतसाभिलषितवान् । दर्शनोत्सुकश्च
पुनरवोचत्–'विजयवेग! कास्ते स सिंहलेश्वरसूनुः १ कदा च सोऽस्मान् द्रक्ष्यति ?' स 20 जगाद-'देव ! स शक्रावतारोद्यानसंनिधिरमणीये सरय्वाः परिसरे निवेशितशिबिर
स्तिष्ठति । दर्शनं तु यदेव देवः प्रसीदति तदैव करोति ।' तच्छुत्वा नरपतिरासन्नवर्तिनमत्युदारवेष साकारवपुपमभ्यर्हितमशेषस्याषि परिग्रहस्य महत्सु कार्येषु व्यापारणीय हरदासनामानं महाप्रतीहारमाकारणाय तत्क्षणमेव तस्य प्राहिणोत् । स गत्वा
सपरिवारस्तदावासे कृतसमुचितोपचारो बहुप्रकारोपवर्णितनरेन्द्रानुरागनिवृतं कृताञ्जलिपुट25 स्तं राजकुलमानिनाय, प्रावेशयञ्च दर्शितप्रश्रयातिरेकोऽभ्यन्तरम् ॥
७४) प्रविष्टं च तं धृतविदग्धोज्ज्वलवेषकतिपयाप्तपदातिपरिवृतम् , आलोक नोपजातसंक्षोभसरभसापमृतेन द्वारवर्तिना राजलोकेन दीयमानमार्शम् , अग्रयायिना विनयपेशलालापेन दौवारिकजनेननानुगम्यमानम् , आत्मप्रतिबिम्बकैरिव समानरूपैः
समानवयोभिः समानवसनालङ्कारधारिभिरव्यभिचारिभिः प्रधानराजपुत्रैः परिवृतम् , 30 उपान्तप्ररूढकल्पपादपविटपमिव पारिजातपोतं, दिगन्तरव्यापिना कुवलयदलश्यामलेन
स्वदेहप्रभासंतानेन तिरोहितसर्वाकारम् , अम्बुराशिजलमध्यवर्तिन मैनाकमिव विभाव्यमानम् , अनवरतमुन्मिषता निसर्गस्निग्धेन कर्णपूरमौतिकस्तबकेन कृत्तिकापुजेनेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org