________________
तिलकमञ्जरी
आरोप्य पुरः प्रत्यग्रयशःसुधाधवलवपुषमभ्युदयमङ्गलकलशमिव सिंहलाधिपमुतम्, आरब्धयुद्धकथालापवाचालेन प्रणयिना राजपुत्रलोकेनानुगम्यमानः शनैः शनैः शिबिरमागमत् । क्रमेण चासाद्य निजभवनमुपपादितसमस्ततत्कालोचितकरणीयो निर्वर्तितप्रत्यवसानादिकमणः समरकेतोरभ्यन्तर एव स्थितिमकल्पयत् । अधिशयिततल्पस्य च परिचारक इव स्वयं व्रणपट्टबन्धनादिक्रियामन्वतिष्ठत् । आप्तचिकित्सितप्रारब्धोपचार' च तमनतिचिरेणैव 5 प्रगुणीभूतवपुष प्रशस्तेऽहनि स्नातमुपनिमन्त्र्य सादरममात्यैर्वन्धुभिः सुहृद्भिरपरैश्च प्रधानपुरुषैः सहितमात्मगृहमानयत् । कृतभोजनोपचार च तं वितीर्णकुसुमविलेपनवसनालङ्कारमुपनीतविविधवस्तुवाहनं प्रत्यर्पिताहवगृहीतनिःशेषकरितुरङ्गस्यन्दनं च विधाय, विनोद्य च मुहूर्तमरतिच्छेदकारिभिः कथालापरमिमुखो भूत्वा कृताञ्जलिरवादीत्-"कुमार ! सकलजगदेकवीरस्य करदीकृताशेषसागरान्तरद्वीपभूपते विपक्षव्यसनसङ्कटगतैर्महद्भिरपि 10 भूमिपालैरपेक्षणीयसाहायकस्य चतुरुदधिविख्यातपार्थिवप्रथमसूनोः कथञ्चिद् विधिवशाद् गृहायातस्य, परेण परिकल्पिताल्पवृत्तिरस्मद्विधो जनः किं ते प्रियं करोतु ? केन वा कृतेनोपचारेण प्रीतिमधिगच्छतु १ तथापि यद्यनुग्रहबुद्धिरस्मासु तदेतदङ्गीकुरु सततमादेशकारिणा समीपदेशस्थितेन मया प्रतिपन्नसकलपृथ्वीव्यापारभरनिराकुलो मदीयमाधिपत्यपदम् । अथ तुच्छमिति मन्दाभिलाषस्तदा सपरिजन इतो गत्वा तदेव पित्रा प्रतिपादितमतिप्राज्यवैभवम- 15 ध्यारस्व निजमेव यौवराज्यम् । मा च मन्येथा यथाहमेतेन निर्जित्य विहितानुग्रहः कथमिदं करोमि ? कोऽहं तव पराजये १ धृताधिज्यधन्वानमन्योऽपि किमस्ति जगति यस्त्वां समरकर्मणा करोति विमुखम् १ यत्तु मुख्यैनपतिभिः समं समकालमेव नीत्वा वश्यता. मिहानीतोऽसि, स तु प्रभावोऽन्यस्य कस्यचित् । अथवा किमनेन ? दूरस्थोऽपि दृष्टमात्रेण येन प्रनष्टसकलचेष्टस्तदा समिति संजातोऽसि तदेव ते प्रकटमुपदर्शयामि," इत्युदीर्य 20 तत्कालमादिष्टनिकटराजलोकढौकितमनेकमहाप्रभावमाणिक्यखचितमुद्रमङ्गुलीयकरत्नमप्रतो दर्शयन् "कुतः प्राप्तमेतत् ?” इति पृष्ठश्च देवस्य शक्रावतारगमनात् प्रभृति पूर्ववृत्त ज्वलनप्रभदेववृत्तान्तमखिलमपि राजलक्ष्मीस्वस्थानगमनपर्यवसान यथाश्रुतमकथयत् ॥
७२) 'सोऽपि तच्छुत्वा किंचिदुपशान्तचिन्तासंज्वरः शत्रुभुजबलोत्कर्षसंभावनाकृतामवज्ञाबुद्धिमात्मनि श्थामकरोत् । अब्रवीच्च-"दण्डाधिप ! बाढमावर्जितोऽहम- 25 मुना दूरविनिवारिताहङ्कारप्रवेशपेशलेन त्वदीयसौजन्येन । सदृशनिन्दाप्रशंसो मुनिरपि क ईदृशमात्मगुणापलापबद्धकक्षमरातिपक्षोत्कर्षवर्णनामुखरमखिलराजलोकसमक्षमुलपति, यादृक् त्वया सकलदिगन्तविश्रुतपराक्रमेण दक्षिणापथचक्रवर्तिना गदितम् ? न केवलमव्याहतप्रसरया बाणसंहत्या, महत्तयापि ते तिरस्कृत भुवनमेतत् । कथमिव न प्रशस्यते स राजा देवराजप्रभृतिभिः, यस्य वेश्मनि व्यवहरन्ति सद्यःकृतापकारे शत्रावपि वितीर्णप्राण. 30 सर्वस्वाः स्वभुजविक्रमोत्कीर्तनावसरेऽपि परकीयसामर्थसमर्थनपरास्त्वद्विधा राज्यचिन्तकाः प्रधानसचिवाः ? सर्वमुचितमनुचितं च करणीयं मया त्वदीयवचनम् । केवलमिदानी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org