________________
कविधनपाल कृता
safoetidis बन्धुभिः, ' कल्याणिन् ! अङ्गीक्रियतां यात्रालग्नम्' इति निवर्त्यमा नोऽपि मौहूर्तिकः, 'देव ! प्रतिपाल्यतामनुपाति सैन्यम्' इति विज्ञाप्यमानोऽपि प्रधानलोकेन, 'विद्वन् ! निवेद्यतां कुसुमशेखरस्य' इति वारं वारमभिधीयमानोऽपि agraण, नितिः काञ्च्याः । आकृष्यमाणश्च व्यसनैषिणा पुरो विधिना प्रणिधि 5 वानाप्तेन प्राप्तौ भुवमिमामवस्थां च " ॥
५६
"
७०) इत्येवमावेदयन्त्यामेव तस्यामुपजातदुःखावेगेव प्रगलिततारका निमानमभजत रजनिः । अमरीभूतसुभटनिर्दयाशिष्टसुवहारमुक्तमौक्तिकविसर मित्र तुहिन - जलबिन्दुनिक ववर्षे गगनतलम् । अरुणालोकतरलितानि वेतालवृन्दानीव तिरोबभूवुस्तिमिराणि । रणभूमिशोणितावलोकनमत्त इव पाश्चात्यशैलशिखरे स्खलद्विकलपादः पपात 10 तारापतिः । आसक्तबालारुणप्रभाप्रभावपिहितवीर्यः सिंहलेन्द्रसूनुरिव निमिमील नक्षत्रराशिः । उत्सृष्टतरुकुलायकोटराणि प्रशान्तप्रहारभयानीव विरतयोधशरवृष्टिसावकाशे विहायसि व्यचरन्ननाकुलानि पत्ररथकुलानि, अपवर्गचलितवीरवर्गभिन्नसूर्यमण्डलरुधिरप्रवाह इव पूर्वदिग्भागमरुणीचकार सन्ध्यारागः । भयानका जिभूमिदर्शनोपजातवासा इव सुदूरमपसस्रुराशाः । दिग्मुखस्रस्ततनुतमिस्रविश्रान्तविरलतारका शोकलम्बितालकलग्नाप15 जललवा द्रविडराजलक्ष्मीरिव तत्क्षणं रराज रजनिः । व्याजविजितसिंहलेन्द्रसुतपराभवरोपित इव पुरस्तादुल्ललास लोहितायमानव पुरुष्णदीधितिः । एवं च प्रवृत्ते प्रत्यूपसि, विपक्षविजयाभिलाप इव विलीने तमसि, प्रसरति दिगन्तरेपु देवस्य प्रताप इव पातङ्गे महसि सहसैव प्रत्यबोधि सकलमपि तद्विरोधिसैन्यम् । असावपि कुमारः प्रणष्टनिद्राविकारो "वत्रायुध ! मा विपाई त्रज, विश्रब्धमेहि, न तावत् प्रहरामि यावच त्वया न प्रहृतम्” 20 इत्यविशदाक्षर' पूर्ववासनावशेन व्याहरन सुचिरनिद्राविमर्दजडपुटोदरमुदमील दीक्षणयुगलम् । अवलोक्य च पुरः परिवेष्टितस्थमरा तिलोकमात्मानं च तदवस्थमुपजातगुरुविपादो लज्जया पुनर्मोहान्धकारमविक्षत् ॥
७१) ' सेनापतिरपि तेन तस्यात र्कितेनासंभावनीयेनादृष्टपूर्वेण प्रत्युज्जीवनेन जनितविस्मयः, प्रहर्षमन्दतार केणानन्द जलबिन्दुसेकादिव विकसता नयनारविन्दद्वयेनोद्भा25 समानस्तत्कालमासादितमहालाभमिव प्राप्तसकलकल्याणमिव समृद्धाखिलकाममिव फलिताशेषगुरुजनाशिषभित्र कृतार्थमात्मानं मन्यमानो, मुहूर्त स्थित्वा तस्मिन् क्षणे भयतरलेक्षणस्य विपक्षकक्षीकृतस्वामिदर्शनविषण्ण बुद्धेरन्वीभूतसकलदिशः कान्दिशीकस्य शत्रुलोकस्याश्वासनार्थं समन्ताद्भयप्रदानपटमदापयत् । तदीयसारग्रहणोद्यतं चात्म से निकलोक न्यवारयत् । आसन्नसरिति निर्वर्तितस्नानक्रियश्च दत्त्वा संगरसमाप्तप्राणेभ्यो बान्धवेभ्यः 30 प्रणयिभ्यश्च शोकदीर्घ श्वासतरलिततिलोदकं निवापाञ्जलिम् आदिश्य चायुधप्रहारक्षतमर्मणामरातियोधानामौपकर्मण्याप्तजनम्, अधिरुह्य च ससंभ्रमाधोरणोपनीतं प्रधानजयवारणम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org