________________
manoranwwwnonwwwanm
तिलकमलरी
प्रतिमादिनकरम् , अव्याजशीर्थावर्जितहृदयैश्चागत्यागत्य वीरवृन्दैवन्द्यमानबाणवणोद्वान्तमधिरबिन्दुनिकर कृमारम् ।
६९) 'उपजातविस्मयश्च निश्चलस्निग्धतारकेण चक्षुषा सुचिरमवलोक्य तदवलोकनप्रीतमनसा समीपवर्तिना सामन्तलोकेन सह बहुप्रकारमारब्धतद्वीर्यगुणस्तुतिस्तस्मिन्नेव प्रदेशे मुहूर्तमात्रमतिष्ठत् । तद्वत्तान्तश्रवणसकुतूहलश्च निपुणतरमपि व्यापारितया दृष्टया 5 यदा प्रतिपक्षपक्षैकमपि पुरुष चैतन्यालिङ्गित नाद्राक्षीत् , तदाऽस्य चामरग्राहिणीमप्राक्षीत्"बालिके ! कथय कोऽयम् ? कस्य वाऽपत्यम् ? किमभिधान: ? किंनिसित्तमनपेक्षितात्मविनिपातः पतङ्ग इव पावके सहसैवास्मत्सैन्ये प्रविष्टः १ किमर्थमसमर्थसहायेनानेन साहसप्रायमिदमतिदुष्कर कर्माध्यवसितम् ? कया प्रत्याशया शक्तेनापि शत्रुघधकर्मणि न कृतो दिवस एवाभियोगः ? किं फलमभिलष्य निर्याजपौरुषेणाप्यङ्गीकृतः क्षुद्रक्षत्रियलोक- 10 सूत्रितः सौप्तिकयुद्धमार्गः ?" सैवमापृष्टा सेनाधिपेन किमपि ध्यात्वा परामृष्टनयनबाष्प सलिला विलोक्याभिमुखमन्तदुःखावेगपिशुनमत्यायत निःश्वस्य च शनैरवादीत" महाभाग ! किं कथयामि मन्दभाग्या १ कीदृशोऽयमिदानीं कथ्यते ? गता खल्वरतमस्य कथा । कथ्यमानापि कीदृशी भवत्येतदवस्थस्यास्य पूर्वावस्था ? तथापि श्रूयताम्-एष खल्वशेपद्वीपावनीपालमौलिमालामलनदुर्ललितपादयुगलस्य युगायतभुजप्राकाररक्षितनिजक्षि- 15 तेरवधीरितविपवरेन्द्रोग्रवदननिःश्वासविषवेगेनागणितकालकूटज्वालाटोपेनानपेक्षितरामविशिख. शिखिशिखाडम्बरेणाविज्ञातवाडवदहनदाह वेदनावेगेन जलनिधिनाऽप्यसोढनौतन्त्रपरिवृढप्रयाणसंमर्दस्य समदसैन्यकरिविषाणकोणविघटितत्रिकूटकटकभित्तेरवस्कन्दपातभीतेनेव सर्वदा शर्वरीषु विहितप्रचारेण नकश्चरचक्रवर्तिना लकेश्वरेणापि सततमभिशङ्कितोत्साहस्य सिंहलद्वीपभर्तुमहानरेन्द्रस्य चन्द्रकेतोरात्मजः सर्वातिशायिना भुजवीर्यविलसितेनास्त्रशिक्षा- 20 कौशलेन च विस्मापितसकलपार्थिवः पार्थवत् पृथिव्यामेकधन्वी समरकेतुर्नाम । सोऽयं महाबलतया बाल एवाधिगतयौवराज्याभिषेकः सकलसागरान्तरालद्वीपविजिगीषया गतोऽपि दूरमतिसत्वरः पितुराज्ञया राज्ञोऽस्य कुसुमशेखरस्य साहायकं कर्तुमासन्नवर्तिभिः कतिपयरेव नृपतिभिरनुप्रयातः काञ्चीमनुप्राप्तः स्थितधात्र पञ्चपाण्यपि दिनानि दूनचेतो. वृत्तिः । अद्य तु प्रातरेव हेतुना केनापि विधृतोदारशृङ्गारवेषः परिमितैरेव सह 25 सुहृद्भिर्नरेन्द्रभवनोद्यानभूषणं गतः स्मरायतनम् । आसीनश्च तस्य द्वारदेशे विशन्तमनवरत मन्तरुपरतनिमेषेण चक्षुषा निरीक्षमाणो नगरनारीजनं स्थितो दिनमशेषम् । अवसितायां च यात्रायामधिकतरमारूदगाढारतिः कारयित्वा मकरकेतोः परः सरोजिनीपत्रशयनम, 'इहैव मयाद्य शयनीयम्' इत्युदीर्य विसर्जितासन्नपरिजनः केनापि विधिनातिवाह्य प्रदोषमागत्य चाधरानसमये शिविरमकस्मादेव सज्जीकृतसकलनिजबलः, 'कुमार ! नायं 30 क्रमो नयस्य' इति विनिवार्यमाणोऽपि मन्त्रिभिः, 'युवराज ! विरम्यतामितो दुरध्यवसायात्'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org