________________
कविधनपालकृता धूसरैः खुररजोभिः पश्चादनुगम्यमानौ,अनवरतदोलायमानजङ्घाकाण्डतया तुरगपृष्ठवर्तिनावपि धावताविवोपलक्ष्यमाणो, आसन्नवर्तिना शिबिरलोकेन किं किमेतदिति संभ्रान्तेन पृच्छयमानौ, मनोरथाविव मनसो, जीवाविव जवस्य, बारकाविव वायोः, उत्सेकाविवौत्सुक्यस्य, विगत पर्याणतुरङ्गमाधिरूढौ काचरककाण्डरातनामानौ प्रज्ञाततमावश्ववारावद्राक्षीत् । अप्राक्षीच 5 सत्वरम्-"अरे!, किमेष कटकक्षोभः ?" इति । अथ तौ समीपमेत्य त्यक्ततुरगावुरगाविव सर्वाङ्गस्पृष्टभूतलौ प्रणम्य युगपदूचतुः-"दण्डनाथ ! संप्रत्येव सनद्धसकलकरितुरङ्गयोधमा. बद्धवीरपट्टपादातभीषणमरुणनेत्रपत्रपताकापटपल्लवितरथनिरन्तरमुत्तरप्रतोलिमार्गेण निर्गतं काच्याः कृतसमस्तसमरसामग्रीकमहितानामनीकममर्षपरवशं च पौरुषावलेपेन तृणलघून
स्मान् मन्यमानमतिजवेन प्राप्तमभ्यर्णेऽस्य कटकस्य वर्तत इति श्रुत्वा प्रभुः प्रमाणम्' 10 इत्युक्त्वा विरेमतुः ।।
६०) 'सेनापतिस्तु तत्तयोराकर्ण्य कर्णामृतकल्पं जल्पमुपजातहर्षा रणरसोत्कर्षपुष्यत्पुलकजालकः सजलजीमूतस्तनितगम्भीरेण स्वरेण तत्क्षणादिष्टकिङ्करससंभ्रमास्फालितमाबद्धस्फुटप्रतिशब्दमिव दर्शयन् ध्वनन्तमाजिदुन्दुभिमभ्यर्णचरमनुचरगणं रथानय.
नार्थमादिक्षत् । नचिराञ्च तेनान्तिकमुपनीतमुभयतः प्रचलदतिचारुपत्त्रमुदरविनिहितमहाहि 15 भीषणानेकास्त्रं पत्ररथराजमिव रथाङ्गपाणिरध्यास्य रथं, यथासंनिहितेनात्मसैन्येनानु
गम्यमानो युगपदाहतानां कुपितयमहुङ्कारानुकारिभाङ्कारभैरवमतिगम्मीरमारसन्तींनां समरढक्कानां ध्वनितेन पातयन्निव सबन्धनान्यरातिहृदयानि, तारतरव्याहारिणां बन्दिवृन्दानां हृदयहारिणा जयशब्दाडम्बरेण मुखरिताम्बरः शिबिरान्निरगच्छत् । कृतव्यूहविरचनश्च समरसंक्षोभक्षमायामुपान्तभूमावस्थात् ।।
६१) 'अथाकर्णितसमरभेरीनिनादजम्भितानन्दाः सरसरोचनारचितललाटतिलकबिन्दवो दूर्वाप्रवालदन्तुरैः शिरोभिरभ्यर्णचारिचारणौच्चार्यमाणवीर्यसंपदस्त्वरितपदसंचाराभिरागत्य करिघटाभिः समन्ततः ससामन्तचक्राः परिवारयांचक्रुरेन सेनापतयः । प्रत्येक पातितस्निग्धदृष्टिना च तेन सप्रसादमादिष्टाः प्रणम्य निजनिजस्थानेषु तस्थुः ॥
६२) 'अथ निशीथानुभावभास्वरेण विषममुन्मीलता नितीलता च दीपिका 25 निवहेन पिशुनितममञ्जुकूजत्काहलमाकर्ण्यमानतारपरुषहयहेषारवमितस्ततः श्रूयमाणगम्भीर
गजगर्जितमावेगतर्जिताश्वर्वारंवारमश्ववारैरावेद्यमानागमनमग्रस्कन्धताडितोडुरसमरढक्कमढौ. कत चक्षुषः पथि प्रतिपन्थिबलम् । अविरलनिरस्तशरनिकरशीकरासारडामर' च तद्
दुर्वाररभसमुद्दामकलकलव्याप्तसकलदिङ्मुखमभिमुखप्रधावितेन जल दागमक्षुभितममरापगा...पूरजलमिव लवणजलधिना प्रत्यगृह्यतास्मबलेन । परस्परवधनिबद्ध कक्ष योश्च तयोस्तत्क्षण30 माकुलितसकलजीवलोको, युगपदेकीभूतोदारवारिराशिरस्रजलविसरवर्षिघनपदातिघोरो,
मुदितयोगिनीमृग्यमाणलोकपालकपालचषकः, प्रचलितरसाकुलभूभृच्चक्रवालकृततुमुलः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org