SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी ४८) अवनीश्वरोऽपि परमोत्पन्न निर्वृतिर्जलकटाह क्रोडनिक्षिप्तनाडिका निहितचक्षुषा गणकनिन निश्चित्य देव्याः प्रसवलग्नमागतेन मुर्मुहुरनेकप्रकारैः कृतोपवर्णनमाकर्ण्य जन्मग्रहबलं बालकस्य, कृतमज्जनादिकृत्यः शुभे मुहू निवर्तितानुचरलोकः परिगतप्रान्तमुत्खातखड्ङ्गैः समन्ततो वीरपुरुषैः, प्रशस्ततरुपलवास्तृतमुखेन द्वारशाखासङ्गिनामङ्गलक 5 शयुगलेनाभासितम्, उदारगन्धोद् गारगुग्गुलुधूपधूमान्धकारदूरीकृतदुष्टचक्रवक्राशिसंचारम्, अचिरधौतचरणाभिः प्रविश्य साशीर्वादमन्तःप्रकीर्णकुसुमाक्षत कण भिर्बन्धुवृद्धाभिराबद्धमङ्गलगीत कोलाहलम्, अदत्तबाह्यपरिजनप्रवेशेन प्रशस्तालापिना सकललौकिकाचारकुशलेन 'कुरुत हरिचन्दनोपलेपहारि मन्दिराङ्गणे, रचयत स्थानस्थानेषु रत्नचूर्णस्वस्तिकान् दत्त द्वारि नूतनं चूत पल्लवदाम, विकिरतान्तरुत्फुल्लपङ्कजोपहार, कारयत सर्वतः शान्तिसलिलक्षेप10 मकृतकालक्षेपम्, आहरत भगवतीं षष्ठीदेवीम्, आलिखत जातमातृपटलम्, आरभध्वमार्यवृद्धासपर्या निघत्त पर्यन्तेषु शयनस्य सद्योभिमन्त्रितां रक्षाभूतिरेखाम्' इत्यादि जल्पता तल्पनिकटोपविष्टेन शुद्धान्तजस्तीजनेन क्रियमाणविविधशिशुरक्षाविधानम्, अविरत - चलत्तालवृन्तनिर्वाप्यमाणसनाग रक्षोदपानोदकशरावम् अधिकः ञ्चितात्मभिरचञ्चलावस्थानैरुत्थाय विस्मितैरिव त्रिभुवनातिशायिशोभमर्भक रूपमवलोकयद्भिर्मङ्गलप्रदीपैः प्रकाशिता. भ्यन्तरम्, दूरस्थितात्मव्यापारसत्वरसूतिकं प्रियाया: प्रसूतिगृहमविक्षत् ॥ " 15 3 ४५ " ४९) प्रविश्य च सतर्षमुद्भूतप्रहर्षस्मितो विस्मयस्तिमितपक्ष्मणा लोचनयुगेन स्फुटविभाव्यमानसकलचक्रवर्तिलक्षणां प्रतिक्षणमवलोक्य सूनोखिभुवनविलक्षणामवयवश्रियममन्दनिर्गतानन्दाश्रुबिन्दुरप्रतिपादनीयां सुखमयीं कामपि दशां प्राप : निर्गत्य च विमो चिताशेषबन्धः, सदृशमा विपत्यस्य भूतेरुदारतायाः प्रमोदस्य च निजस्य, विस्मायितजगत्त्रयं 20 मासमात्रमनुदिवसमुत्सवमकारयत् ॥ Jain Education International ५०) अतिक्रान्ते च षष्ठीजागरे, समागते च दशमेऽहनि, कारयित्वा सर्वनगरदेवतायतनेषु पूजा, मानयित्वा मित्रज्ञातिवर्गम्, अभ्यर्च्य गुरुजनं दत्त्वा समारोपिताभरणाः सवत्साः सहस्रशो गाः सुवर्ण च प्रचुरमारम्भनिःस्पृहेभ्यो विप्रेभ्यः स्व शतमन्यु वाहनो वारणपतिर्दृष्ट इति संप्रधार्य, तस्यैव स्वप्नस्य सदृशमात्मीयनाम्नश्चैकदेशेन 25 समुदायवाच्येन चार्थेन समर्थितानुहार, हरिवाहन इति शिशोर्नाम चक्रे ॥ ५१) क्रमेण च प्रसवदिवसादारभ्य तत्कालोपजातप्रसवाभिरभिनवयौवनोपचितपरिमण्डलस्तनीभिरव्यङ्गनीरोगाङ्गयष्टिभिरिष्टविप्रयोगादिभिर्दुःखैरनुपतप्ताभिराप्ततया निपुणमवधृताभिर्धात्रीभिरनवरतमुपचर्यमाणस्य, शुद्धपक्षचन्द्रमस इव प्रतिदिवसोपचीयमानदेहावयवकान्तेरखिलवेदोक्तविधिविध वेधसेवापरेण स्वयं पुरोधसा निर्वर्तितान्नप्राशनादि10 सकलसंस्कारस्य, समाहृतसमप्रमङ्गलोपकरणाभिरन्तःपुरवृद्धाभिस्त्रिसंध्यमारभ्यमाणावतारणकक्रियस्य, सर्वायुर्वेदपारगैर्भिषग्भिर्मन्त्रसिद्धिलब्धप्रसिद्धिभिश्च महानरेन्द्रैरतन्द्रितैर्मुहुर्मुहुः For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy